________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७७८॥
फरी ते चांडाळजन्म पछी हे भाइ ! आपणे देवलोक-सौधर्म देवलोकमां महोटी ऋदि युक्त देव थया. हे भाइ ! आपण बन्नेनी उत्तराध्य
BE| अन्योन्य विनानी अर्थात् जे जातिमां आपणे साये रहेवानुं न यतां एक बीजाना वियोगवाळी आप्रत्यक्ष छट्ठी जाति-जन्म-. | पनसूत्रम्
आ सांभळी मुनि बोल्या॥७७८॥
कम्मा नियाणप्पगडा । तुमे राय विचितिया ॥ तेसिं फलविवागेण । विपओगमुवागया ॥ ८॥ (राय) हे राजा (तुमे) तमे [कम्मा] कमों (निआणप्पगडा) नियाणावडे कर्या छे (विचितिआ) चिंतव्या छ [तेसि] ते कर्मोनो [फलविवागेण] धळपो विपाके करीने आपणे (विप्पओग) परस्पर वियोगने (उवगया) पाम्या छीए, ८
व्या०-हे राजन् ! त्वया कर्माणि विचिंतितानि, आर्तध्यानरूपाणि ध्यानानि, ध्यातानि आध्यानहेतुभूतानि are कर्माणि विचिंतितानीत्यर्थः कीदृशानि कर्माणि? निदानप्रकृतानि निदानेनोपार्जितानि, निदानेन भोगप्रार्थनावशेन |
प्रकृतानि निदानप्रकृतानि प्रकर्षेण बद्धानि तेषां कर्मणां फलविपाकेन फलोदयेन आवां विषयोगमुपागतो वियोगं माप्ती.॥८॥ अथ चक्री प्रश्नं करोति
हे राजन् ! तमे कर्मोनु विचितन कर्यु; आर्तध्यानरुप कर्मो चिंतव्यां; केवां कर्मो? निदानप्रकृत अर्थात् नियाणा [भोग मार्थना] बढे प्रकर्षथी बद्ध एवां ते कर्मोना फलविपाक-फळना उदय-बडे आपणे बेय वियुक्त थया. ८
संचसोअप्पगडा । कम्ता मेए पुग कडा ॥ते अज परिभुजामो । किंY चित्तवि से तेहा ।। ९॥ (मए) में (पुरा) पूर्वभवमा (सचसोअप्पगढा) सत्य भने शौच करनार अनुष्ठान (कम्मा) कर्मो कडा कर्या हता (ते) ते कर्मोना
For Private and Personal Use Only