________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-IAL साम सामा वेय सैन्यनो घोर संग्राम चाल्यो, आ मामलामां ब्रह्मदत्तना योद्धाओए दीर्घराजाना सैन्यने नष्ट कर्यु त्यारे दीर्घनृप पोते | यनसत्रम उठ्यो; ब्रह्मदत्ते जेवो तेने सामो आवतो जोयो के तेनो कोपाग्नि प्रज्वलित थयो तेथी ते कुमार तेनी सामे धस्या, आ बेयर्नु युद्ध भाषांतर
CINE अध्य०१३ मंडाणुं. घणां आयुधोनो उपयोग थतां पण संग्रामरस पूरो न थयो त्यारे ब्रह्मदो चक्र मूकी ते चक्रवती दीर्घराजानुं मस्तक छेदी BE ॥७६५॥
नाख्यु, तेज क्षणे सैन्यमां 'चक्रवर्ती जीत्या' एवो कोलाहल थयो. सिद्धदेव गंधर्व आदिके आकाशमाथी 'बारमो चक्रवर्ती उत्पन्न ॥७६५॥ थियो' आम बोली पुष्पनी दृष्टि करी,
ततो जनपदलोकैः स्तूयमानो नारीश्रृंदकृतनंगल: कुमारः स्वमंदिरे प्रविष्टः, कृतश्च सकलसामंतैब्रह्मदत्तस्य चक्रवर्त्यभिषेकः. चक्रवर्तित्व पालघन ब्रह्मदत्तः सुखेन कालं निर्गमयति. अन्यदा चक्रवर्तिनः पुरो नटेन नाटयं कर्तुमारब्धं, स्वदास्या अपूर्व कुसुमदामगंडं हरते हौकितं. तच प्रेक्षतो गीतविनोदं शृण्वतश्चक्रवर्तिन एवं विमर्शो जाता.
एवंविधो नाव्यविधिया कचिद् दृष्टः, कचिच्चैतादृशं पुष्पदामगंडमपि घातं. एवं चिंतयतस्तस्य जातिस्मरणमुत्पन्नं. ril दृष्टाः पूर्वभवाः, तत्र सौधर्म पद्मगुल्मविमानेऽनुभूतं नाट्यदर्शनदिव्यपुष्पाघ्राणादिकं तस्य स्मृतिपथमाययो. देवसुख
स्मरणेन मूछौं गतः पतितो भूमौचक्री, पार्श्ववर्तिभिर्वातोत्क्षेपादिना स्वस्थीकृतः. यतश्चक्रवर्तिना पूर्वभवभ्रातृशुध्ध्यर्थ Jश्लोकार्थमिदं रचितं, यथाJ ते पछी नगरना लोकोए स्तुति करी तथा नारीओनां टोळां मळीने मंगळ गीत गातां ब्रह्मदशकुमारे पोताना महेलमा प्रवेश 6कर्यो. सकल सामंतोए भेळा थइ ब्रह्मदराने चक्रवर्ती तरीके अभिषेक कर्यो; आम चक्रवर्ती तरीके राज्यपालन करतां ब्रह्मदराने
For Private and Personal Use Only