________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७६६॥
Jघणोक काळ वीत्यो, एक समये चक्रवर्ती आगळ नटीए नाद्य प्रयोगनो आरंभ कर्यो, तेटलामा तेमनी दासीए एक अपूर्व उत्तराध्य
पुष्पनो गुच्छो लावीने चक्रवर्तीना हाथमां आप्यो, आ पुष्पगुच्छ सुंघता तथा नाधमांना गीतविनोद सांभळतां राजाना मनमां एवो पनसूत्रम्
विचार आव्यो के-'में आवाज प्रकारनो नाट्यप्रयोग क्यांक जोयेलो छे अने ते साथे आवाज पुष्पोनो गुच्छ पण क्यांक मृधेलो छे.' ॥७६६॥ आम विचार करतां राजाने जातिस्मरण थइ आव्यु तेथी पूर्वभवोर्नु स्मरण थयु, सौधर्म पद्मगुल्म विमानमा पूर्व अनुभवेलुं नाद्य दर्शन
तथा दिव्य पुष्प मुघलां ते वधुं याद आव्यु; देव सुखना स्मरणथो क्षगवार मूर्छा आधी, तेथी चक्री भूमि पर पडी गया; पांसे | बेठेला परिजने पवन नाखवा बगेरे उपचारथी स्वस्थ थया, त्यारे चक्रवर्तिए पूर्वभवना भाइनी शुद्धि अर्थे
आस्व दासा मृगा हंसो । मातंगावमरौ तथा ॥ इदं श्लोकाधे कृत्वा चक्रिणा वरधनुसेनापतेरुक्तं, इदं श्लोकाध सर्वत्र निर्घोषय? एतत्पश्चिमाधं यः पूरयति तस्य राजा राज्या ददाति. इदं श्लोकाध सर्वलोकैः शिक्षितं, ते यत्र तत्र निर्घोषयंति. अत्रावसरे स पूर्वभवसंबंधी भ्राता चित्रजीवः पुरिमतालनगरे इभ्यपुत्रो भूत्वा संजातजातिस्मरणो गृही. ततस्तत्र नगरे मनोरमाभिधाने आरामे समवस्तः. तत्र प्रासुके भूभागे पात्रोपकरणानि निक्षिप्य धर्मध्यानोपगतः कायोत्सर्गेण स्थितः, अत्रांतरे आरघटिकेन पञ्यमानं तत् श्लोकार्ध मुनिना श्रुतं. ज्ञानोपयोगेन स्वभ्रातृस्वरूपं सर्वमनगम्य मुनिनोत्तरचरणद्वयं पूरितं-एषा नौ षष्टिका जाति-रन्योन्याभ्यां वियुक्तयोः ॥ १॥ ततोऽसावारघट्टिकस्तत् श्लोकाध लिखित्वा प्रफुल्लास्यपंकजो गतो राजकुलं, पठिनश्चक्रिणः पुरः संपूर्णः श्लोकः.
'आपणे दास, मृग, हंस, मातंग तथा अमर देव पण थया.'आ अर्थो श्लोक रचीने वरधनु सेनापतिने कडा के-आ अर्धा
For Private and Personal Use Only