SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१३ ॥७६४॥ अहीं आ राजकुमारी साये वैभव सुख माणतां आनंदमा केटलोक काळ वीत्यो. त्यार पछी दुतो मोकली पुष्पचूळ राजा, धनुमंत्री, राध्या कणेरदत्त तथा भवदत्त वगेरेने तेमना सैन्य तथा वाहन सहित बोलाव्या तेथी अनेक राजमंत्रीओ आव्या ते सर्वेए मळी कुमारने पनसूम Jaye| राज्याभिषेक कर्यो अने वरधनु सेनापति थया. ॥७६४॥ ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चलितः, अविच्छिन्नप्रयाणैश्च कांपिल्यपुरे माप्तः. दीर्घनृपेणापि कटका दीनां दुतः प्रेषितः, परंतस्तु नित्सितः स दृतः स्वस्वामिसमीपे गतः; ब्रह्मदत्तसैन्येन कोपिल्यपुरं समंतादेष्टितं ततो दीर्घनृपेणैवं चिंतितं. कियत्कालमस्माभिर्थिलप्रविष्टैरिव स्थेयं? साहसमवलंब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य #समुखमायातः. ब्रह्मदत्तदीर्घपसैन्ययोोरः संग्रामः प्रवृत्तः. क्रमाद् ब्रह्मदत्तसैन्येन दीर्घपसैन्यं भान. अथ दीनृपः स्वयमुत्थितः, ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपालनस्तदभिमुख चलितः, तयोईयोयुद्धं लग्नं. अनेकैरायुधैनि क्षिप्तन तयोः संग्रामरसः संपूर्णो बभूव. ब्रह्मदत्तेन ततश्चक्रे मुक्तं. चक्रेण दीर्घवृपमस्तकं छिन्नं. ततो जयत्येष चक्रवJोत्युच्छलितः कलकलः, सिद्धागंधर्वदेवेमुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्च क्री.. तदनंतर सर्व सैन्य सहित ब्राह्मदत्ते दीर्घराजा उपर चडाइ करी, सतत प्रयाण करता कांपिल्यपुर पहोंच्या. दीर्घनृपे पण कटक | राजा वगेरेने दूत मोकली केण कहेवराव्यु पण तेश्रोए दुतने तरछोडी काठ्यो ते पाछो पोताना स्वामी पांसे गयो, ब्रह्मदत्तना सैन्ये कांपिल्यपुरने फरतो घेरो घाल्यो त्यारे दीर्घनृपे विचार्यु के-आपणे आम दरमां भराइ रह्या जेवा क्यां मृधी रहेबाशे ? माटे हवे तो बहार पड; आम निश्चय करी साहस स्वीकारी पाताना तमाम सैन्य साथे लइ नगरमांथी नीकळी दीर्घनृप संमुख आव्यो अने For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy