________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
डी ठेकीने माने तेणे संतोप्या अने कुमारे
भाषांतर अध्य०१३
॥७६१॥
उत्तराध्य- तो त्यां तेनी मूह पकडी ठेकीने कुमार हाथीनी कांध उपर चडी बेठो. पोताना बेय हायवती ते हाथीना कुंभस्थळ उपर थावडीने पनसनम तथा धीमा धीमा अनुकूळ अवाज करीने तेणे संतोष्यो तेथी ते हाथी ते कुमारने वश बनी गयो. जन समुदायमा कुमारनी वाह वाह
कहेवाइ गइ बंदीजनो कुमारनो जय पोकारवा लाग्या अने कुमारे ते हाथीने तेनी अगडमां लइ जइ आलान-बांधवाना स्तंभ ॥७६२॥
माथे बांधी दीयो.
___नरपतिस्तमनन्यसदृशं दृष्ट्वा परमं विस्मयं प्राप्तः स्वमंत्रिणं पप्रच्छ, क एष? ततः कुमारस्वरूपाभिज्ञेन मंत्रिSणोक्तं, एष ब्रह्मराज्ञः पुत्रो ब्रह्मदत्तकुमार इति. ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनं, सत्कृतश्च स्नानमन्जनभोज
नादिभिः, ततः कुमारदत्तकुमार इति. ततस्तुष्टेन राज्ञा नीतः कुमारः स्वभुवनं, सत्कृतश्च स्नानमन्जनभोजनादिभिः, J0 ततः कुमारस्याष्टौ स्वपुत्र्यो दलाः, महोत्सवपूर्वकं तासां पाणिग्रहणं कुमारेण कृतं. तत्र कियदिनानि वरधनुकुमारी
सुखेन स्थिती, अन्यदां एका स्त्री कुमारसमीपमागत्य भणितुं प्रवृत्ता, यथा कुमार! अस्ति किंचिद्वक्तव्यं तव, कुमाollरेणोक्तं वद? सोवाच अस्यामेव नगर्या वैश्रमणो नाम सार्थवाहः, तस्य पुत्री श्रीमत्यस्ति, सा मया बालभावादारभ्य
पालिता, या त्वया तदानीं हस्तिसंभ्रमाद्रक्षिता. हस्तिसंभ्रमोद्धरिता सा तदानीं जीवितदायकं त्वां स्नेहेन विलोकयंती
त्वदेकचित्ता त्वद्रूपलावण्यकलाकौशलमोहिता त्वामेव स्मरंती परिजनेन कथमपि स्वमंदिरं नीता, तत्रापि सा न मजJEI नभोजनादिदेहस्थिति करोति. तदानीं मया तस्या उक्तं, कथं त्वमकांडे ईदृशी जाता यावन्ममापि प्रतिवचनं न ददासि?
हसित्वा सा एवमुवाच, हे अंब! भवत्याः किमकथनीय ? परं लज्जया किंचिद्वक्तुं न शक्रोमि, पुनर्मया सा ग्रह पृष्टा
For Private and Personal Use Only