________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यघनसूत्रम्
॥७६० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. निर्भरक्रीडार सनिमग्ने लोकेऽतर्कित एव पातितमिठो निरंकुशो राज्ञो हस्ती तत्रायातः समुच्छलितकोलाहलो भाकीडारसो नष्टः समेतान्नारीनिकरः, एकाच बालिका समुन्नतपयोधरा नइयंती तस्य हस्तिनो दृष्टौ पतिता, सा शरणं मार्गयंती इतस्ततः पश्यति, तस्याः परिजनाः पूत्कुर्वन्ति भयभ्रांतायास्तस्याः पुरो भूत्वा कुमारेण स करी | हक्तिः, एपाच मोचिता. सोऽपि करी तां मुक्त्वा रोषवशविस्तारितलोचनः प्रसारितशुण्डादण्डः शीघ्रं कुमाराभिमुखं धावितः कुमारेणाप्युत्तरीयवस्त्रं गजाभिमुखं प्रक्षिप्तं गजेन तद्वस्त्रं शुण्डया गृहीत्वा गगने प्रक्षिप्तं, गगनाच पुनर्भूमौ निपतितं तद्ग्रहणाय यावत्करी पुनर्भूम्यभिमुखं परिणमति, तावदुत्प्लुत्य कुमारस्तत्स्कंध मारूढः, स्वकरतलाभ्यां तत्कुंभस्थलमास्फालितवान् मधुरवचनैश्च संतोषितः सन् करी स्ववशं नीतः समुच्छलितः साधुकारः, जयति कुमार इति पठितं बंदिजनैः कुमारेण स करो आलानस्तंभसमीपं नीतो बद्रश्च.
लोको क्रीडासमा निमग्न छे तेवामां अकस्मात मावतने पछाडी अंकुश विनानो राजानो हाथी घसी आग्यो. लोकामा कोलाहळ उछयो, रम्मतमां भंगाण पडयुं स्त्रीओनां टोळां चारेकोर भागनाश करवा लाग्यां. एक बाळा प्राप्त यौवना भागती हवी तेना पर हाथीनी नजर पडतां हाथी तेना भणी दोडयो. ते विचारी गमराटमां आम तेम जोतां शरण न जडवाथी भयभ्रांत थइ गइ अने तेनां संबंधीओ पोकार करे छे तेटलामां कुमारे आगळ थड़ने हाथीने हांक्यो अने ए बाळाने मुकावी एटले हाथी सुंढ लंबावतो, आंखो फाड़ी रोपे भराइने, बाळाने छोडीने कुमार उपर घयो, आ वखते कुमारे पोतानुं ओढवानुं वस्त्र हाथी सामे फेक्युं, हाथीए ते वस्त्र ढवती उपाडीने आकाशमां उछाळ ते वस्त्र पाहुं पृथ्वीपर पडयुं तेने उठाववा हाथी फरी भूमि तरफ जरा नीचो नमतो
For Private and Personal Use Only
无毛美菲
भाषांतर अध्य०१३
॥७६०॥