SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पतिता, सा च बाणैः कुमारेण जर्जरीकृता नष्टा. अर्थ हर्षितो ग्रामाधिपतिमश्च. अथ ग्रामाधिपतिमापुच्छय ततश्च-JE उत्सराध्य| लितः कुमारः क्रमेण राजगृहं प्राप्तः, तत्र नगराहाहः परिव्राजकाश्रमे रत्नवती मुक्त्वा स्वयं नगराभ्यंतरे गतः. तत्रै भाषांतर यनसूत्रम् अध्य०१३ कस्मिन प्रदेशे तेन धवलगृहं दृष्टं तदंत:प्रविष्टेन कुमारेण हे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितं, ॥७५२॥ | कुमार! युष्मादृशामपि पुरुषाणां रक्तजनमुत्सृज्य भ्रमितुं किं युक्तं? कुमारेणोक्तं स जनः कः? येनैवं यूयं भणथ. ॥७५२ | ताभ्यामक्तं प्रसादं कृत्वासने निविशंतु भवंतः. तत उपविष्ट आसने कुमारः. ताभ्यां कुमारस्य मज्जनलानाशुपचार | कृत्वोक्तं, कुमार ! श्रूयततामस्मवृत्तांत: गामधणीए का के-'जराय खेद न करवा. जो आ जंगलमा हशे तो अवश्य गोती काढY? आम कहाने तेणे पोताना माणसो 56 अटवीमां गोतवा मोकल्यां ते तपास करीने पाछा आवीने बोल्या के-अमे बधे ठेकाणे ते पुरुषनी गोता करी पण क्यांय दोठो नहि पण कोइने मारीने पडेलो आ बाण जडयो छे. कुमार ब्रह्मदत्त तो वरधनु मरी गयो मानीने घणा वखत मूधी शोक करवा लाग्या. बन्यु ए के-एक रात्रे एज गाममां चोरोए धाड पाडी त्यारे आ कुमारे बाणवृष्टिथी सर्व चोरोने खोखरा करी नसाड्या तेथी BEगामनां लोक तथा गामधणी बहु हर्ष पाम्या. बीजे दिवसे गामधणीनी रजा लइ कुमार चाल्या अने क्रमे क्रमे चालतां राजगृह नगर आवी पहोंच्या, त्यां नगरनी बहार एक परिव्राजकना आश्रममा रत्नवतीने मूकी पोते नगरनी अंदर जाय छे त्यां एक प्रदेशमा ते Raमारे धोळु घर जोयु. जेमा प्रवेश करता कुमारे बे कन्याओ दीठी. आ वेय कन्याओए कुमारने निरखी पोतानो तेना प्रतिनो अनु राग-स्नेह प्रकट सूचवीने का के-'हे कुमार! आप जेवा पुरुषोने अनुरक्तजननो परित्याग करी भमवू शुं युक्त छ? कुमारे पूछयु के For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy