________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Indस्तत्र सुखावासः, तत्र सुखं तिष्टन स एकदा ग्रामाधिपतिना भणितः, कुमार ! त्वं विखिन्न इव कि लक्ष्यसे? कुमापनसनम रेणोक्तं मम भ्राता चौरेण सह भंडनं कुर्वन् न जाने कामप्यवस्था प्राप्तः, नतो मया तदन्वेषणार्थ तत्र गंतव्यं.
HEभाषांतर थोडीवारे शुद्धिमां आवतां पाछा 'हे भाइ ! हे वरधनु मित्र ! तुं क्यां गयो ?' आम विलाप करता कुमारने रत्नवतीए केमे ॥७५१॥
करीने छाना राख्या. कुमारे रत्नवतीने कयु के-'हे सुंदरि! वरधनु जीवे छे के मरी गयो ते नथी नणातुं तेथी हुं तेने गोतवा | arh पाछो जश. त्यारे रत्नवती कहे 'आर्यपुत्र ! पाछा वळवानो आ अवसर नथी कारणके हुँ एकली छ तेम चोर तथा सिंहव्याघ्र जेवां
हिंसक माणिथी भयानक एबुं आ अरण्य के अहींथी सीमाडो नजीक होय एम जणाय छे केमके आ वधा कुश कंटक छेक करमाइ गयेला देखाय छे.' आq रत्नवतीनुं वचन मान्य करीने रत्नवती सहित कुमारे आगळ चालवा मांडयु. एम करतां मगधदेशने सीमाडे आवेला एक गाममां आव्या. गाममा पेसतांज कुमारने सभामध्यमां बेठेला ग्रामधणीये जोया. देखतांवेतज 'आ कोइ सामान्य पुरुष नथी' एम जणातां विनय वचनथी सत्कारी कुमारने पोताने घरे लइ गयो. अने तेने मुख मले एर्यु रहेवाने स्थान आप्यु. त्यां | सुखे रहेता हता तेवामा एक वखते ए ग्रामाधिपतिए कुमारने कह्यु के-'तमे खिन्न केम देखाओ छो?' त्यारे कुमारे कह्यु-मारो भाइ चोरनी साथे वढवाड करतां न जाणे कइ दशाने पाम्यो तेथी मारे तेने गोतवा पार्छ त्यां जq छे.
प्रामाधिपेनोक्तमलं खेदेन, यद्यस्यामटव्यां स भविष्यति तदावश्यमिह प्राप्स्यामः, इति भणित्वा तेन प्रेषिता निजपुरुषा अटव्यां गत्वा समायाताः कथयंति, यदस्माभिः सर्वत्र स पुरुषो गवेषितः, परं कचिन्न दृष्टः, किंतु प्रहारापतितो याण एवैष दृष्टः ततः कुमारो वरधनुर्पत इति चिरकालं शोकं चकार. एकदा रात्रौ तस्मिन् ग्रामे चौरधाटिः
For Private and Personal Use Only