________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6 भाषांतर अध्य०१३
11७५३॥
उत्तराध्या
IT'ए जन कोण? के जेने माटे तमे आq बोलो छो? बन्ने कन्यकाो बोली के-अमारा उपर प्रसाद करीने अंदर आची जरा आसने पनसत्रम ए| आप बेसो तो बधुं कहेवाय, ते पछी कुमार अंदर जइने आसने बेठा तदनंतर ए कुमारने स्नानादिक उपचार कर्या बाद ए कुमा
| रिकामओए का के-'हे कुमार! सांभळो अमारो वृत्तांत॥७५३॥
REL इहैव भरतक्षेत्रे वैतादयगिरिदक्षिणश्रेणिमंडने शिवमंदरे नगरे ज्वलनशिखो राजा, तस्य विशुच्छिखानान्नी arदेवी, तस्या आवां दे पुत्र्यो, अस्मभ्राता उन्मत्तो नाम वर्तते. अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेग समं याव
गोष्ट्यां प्रविष्टस्तिष्टति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुखं व्रजंतं सुरासुरसमूहं पश्यति. राजापि पुत्रीसहितस्तत्र गंतुं प्रवृत्तः, अष्टापदे प्राप्तो जिनप्रतिमाश्च वंदिताः, कर्पूरागुरुधूपाद्युपचारो महान कृतः. प्रदक्षिणात्रयं गृहीत्वा निर्गच्छता राज्ञाऽशोकपादपस्याध उपविष्टं चारणमुनियुगलं दृष्टं प्रणतं च. तत्रोपविष्टस्य राज्ञः पुरस्ताद गुरुणवं धर्मदेशना कर्तुमारब्धा-असार संसारः, शरीरं भंगुरं, शरदभ्रोपमं जीवितं, तडिद्विलसितानुकारि यौवनं, किंपाकफलोपमा भोगाः, संध्यारागसमं विषयसुखं, कुशाग्रजलबिंदुचंचला लक्ष्मीः, सुलभं दुःखं, दुर्लभं सुखं, अनिवारितप्रसरो मृत्युः, तस्मा
देवं स्थिते सति भो भव्याः! मोहप्रसरं छिदंतु, जिनेंद्रधम मनो नयंतु. एवं चारणश्रमणदेशनां श्रुत्वा सुरादयो Jt यथाजगतास्तथा गताः तदा लब्धावसरेणाग्निशिखिना भणितं, यथैतयोः बालिकयोः को भर्ता भविष्यति? चारणश्रमणाभ्यामुक्तमेते द्वे कन्ये भ्रातृवधकारिणो नाn भविष्यतः. तयोरेतद्वचः श्रुत्वा राजा श्याममुखो जातः.
आ भरतक्षेत्रमाज वैताख्य पर्वतना दक्षिण प्रदेशना मंडनरुप शिवमंदर नामे नगर छे तेमां ज्वलनशिख नामनो राना छे जेनी
For Private and Personal Use Only