SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्यपन सूत्रम् भाषांतर अध्य०१३ ॥७४०॥ जलजलजला لتلك الفعاليات الثلاثة ॥७४०॥ तेषां गमनानंतरं चिरकालेन मया गुटिका मुखानिष्कासिता. ततः सचेतनोऽहं त्वां गवेषयितुं प्रवृत्तः. न मया दृष्टस्त्वं, ततोऽहमे ग्रामं गतः, तत्र दृष्ट एकः परिव्राजका, तेनोक्तमहं तव तातस्य मित्रं सुभगनामा, तव पिता धनुनष्टः, माता तु दीर्पण गृहीता, मातंगपाट के च क्षितास्तीति श्रुत्वाहमतीव दुःखितः कांपिल्यपुरे गतः, कापालिकवेषं | कृत्वा मातंगमहत्तरं च वंचयित्वा मातंगपाटकान्मातरं निष्कासितवान्. एकस्मिन् ग्रामे पितृमित्रस्य देवशर्मब्राह्मणस्य गृहे मातरं मुक्त्वा त्वामन्वेषयन्नहमिहायातः. इत्थं यावत्तौ वरधनुब्रह्मदत्तौ वार्ता कुरुतस्तावेदकः पुरुषस्तत्रागत्यैवमुवाच, यथा महाभाग ! भवता कचिदितस्ततो न पर्यटितव्यं, त्वद्गवेषणार्थ दीर्घनियुक्ता नरा इहागताः संतीति श्रुत्वा | तो द्वावपि ततो बनान्नष्टौ, भ्रमंती च कौशांब्यां गतो. तत्र बहिरुद्याने द्वयोः श्रेष्टिसुतयोः सागरदत्तबुद्धिलनानोः | कुर्कुयुगलं लक्षपणकरणपूर्वकं योध्धुं प्रवृत्तं दृष्टुं कौतुकेन तो तत्रैव स्थिती. ते गया पछी पेली गुटिका मुखमांथी काढी लीधी के तरत हुं सचेतन थयो अने तमने गोतवा नीकल्यो. क्यांय तमने दीठा नहि तेथी हुँ एक गाममा गयो त्यां एक परिव्राजक संन्यासी दीठो तेणे का-हुँ तारा बापनो मित्र छ मारुं नाम सुभग छे. तारा |पिता धनु नष्ट थया, तारीमाने दीर्घराजाए पकडीने वेढवाडामा राखी छे. आ वात सांभळी मने बहु दुःख थयु तेथी हुँ कांपिल्यपुरमा गयो त्यां कापालिक अघोरी-नो वेश लइ ए ढेढोना महेतरने छेतरी ए ढेढवाडांमांथी मारी माने मुकाबी एक गाममां मारा बापना मित्र देवशर्मा ब्राह्मणने घरे मारी माने राखीने पाछो तमारी शोधमा हुँ अहिं आव्यो, आवी रीते वरधनु तथा ब्रह्मदत्तकुमार न्यां वातो करे छे त्यां एक पुरुषे आधीने कयु के-'हे महाभाग ! तमारे आम तेम पर्यटन न करवू कारण के तमने गातका الفعال فعل المالي قال For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy