SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पसराय-158माटे दीर्घराजाए मोकलेला मनुष्यो अहीं आवी पहोंच्या छे.' आ सांभळीने बेय जणा त्यांथी नाठा ते फरता फरता कौशंबी नगपनसूत्रम् २६रीमां गया. त्यां बहारना बगीचामां सागरदत्त तथा बुद्धिबल नामना बे शेठीयाना दीकरा एक लक्ष रुपैया हारे ते आपे एवी शर Je भाषांतर AE अध्य०१३ ३६ तथी पोताना वे कुकडाने लढावता हता त्यां आ चे 'जगा कौतुकथी जोबा उभा. |७४१॥ बुद्विलकुर्कुटेन सागरदत्तकुकुटः प्रहारेण जर्जरीकृतो भन्नः, सागरदत्तेन प्रेर्यमागोऽपि स्व लुटो बुद्धिल कुकुंटेन ॥७४१॥ समं पुनर्योध्धुं नाभिलषति. हारित लक्ष सागर दसेन. अत्रांतरे वरधनुनो भो सागरदत्त ! एष सुजातिरपि कुकुरः कथं भग्नः ? ममात्रार्थे विस्मयोऽस्ति. यदि कोऽपि कोपं न करोति तदा वुद्धिलकर्कटमहं पश्यामि. सागरदत्तो भगति Rभो महाराज! विलोकय? नास्त्यत्र मम कोऽपि दृष्यलोभः, किंत्वभिमानसिद्धिमात्रप्रयोजनमस्तीति. ततो वरधनुना विलोकितः स कुर्कुटः, तदरगनियद्धः स ची कलापो दृष्टः, बुधिलोऽपि वरचनुप्रति शनैरेबमाह यदि त्वं सूचीकलाप न वक्ष्यसि, तदाहं तव लक्षार्थ दास्यामि. ततो घरधनुनोक्तं विलोकितो यत्कुकुटो नात्र किंचि दृश्यते, एवमुक्त्वापि || यथा बुद्धिलो न जानाति तथा सूचीकलापमाकृष्य सागरदत्तस्य तद्वयतिकरः कथितः. सागरदसेन पुनः म्बकुकुटः प्रेरितो बुद्धिलकुटेन समं युद्धं प्रववृते. सागरदत्त कुकुटेन जितो वुद्धिकरः, हारितं बुद्धिलेन लक्षं. तुष्टः सागरदन एचमाह आर्यपुत्र ! गृहे गम्यते, इत्युक्त्या छावपि कुमारौ रथे निवेश्य सागरदत्तः स्वटहे गतः, सागरदत्तस्तो परमप्रीत्या पश्यति, सागरदत्तस्नेहनियंत्रितौ तारतीयाग्रहानगृह एव तस्थतुः. बुद्धिलना कुकडाए सागरदत्तना कुकडाने महारथी खोखरो करी नाख्यो. ते वखते सागरदत्ते पोताना कुकडाने घणो उमेरका For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy