________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७३८॥
| संति, तेन त्वमिह स्थितैव योग्यं वरं गवेषय? ततोऽहं ग्रामाद्वहिस्तस्य सरसस्तीरे समायातान् पथिकान् विलोकउत्तराध्य
| यंती स्थिता. तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः. यनसूत्रम्
विविध कारनां भोजन जमाडी राजाए कुमारने कह्यु के-'अमारा जेवा आपनी कंइ पण भक्ति शुं करी शके! पण अमारी ॥७३८॥ | तो एज भक्ति छे के आ कन्या आपने उपायन करीए छोए. सारं मुहूर्त जोइ बेयनो विवाह थयो. हवे ए कन्यानी साथे कुमार
| विलास करता सुखे ला रह्या. एक समये कुमारे ते कन्याने पूछ्यु के-'राजाए मने एकलाने झट लइने केम तने आपी दीधी? ते PE कन्या बोली के-'हे आर्यपुत्र ! आ मारा पिताने अधिक बळवाळा शत्रुओए संतापत्राथी आ विषमपल्ली भिल्लना गाममा आवी रह्या छे, अहीं मारी मा श्रीमतीने चार पुत्रोनी उपर हु एक पुत्री थइ, हुं मारा वापनी अति व्हाली पुत्री छ. मने युवावस्थावाळी जाणी एकवार पिताए कह्यु के-'हे पुत्री ! मारा सर्वे राजाओ विरोधी छे तेथी तुं अहीं रहीनेज योग्य वर गोती लेजे, ते पछी हुँ गामनी बहार तळावने कांठे आवता पथिकजनोने जोया करुं छु तेमां तमे त्यां आव्या अने मारा सद्भाग्यथी मने प्राप्त थया; आ सघळी खरी हकीकत छे. । ततस्तया श्रीकांतया समं विषय सुखमनुभवतस्तस्य सुखेन वासरा यांति. अन्यदा स पल्लीपतिस्तेन कुमारेण | समं निजसैन्यवेष्टितः स्वविरोधिनृपदेशभंगाय चलितः. मार्गे गच्छतस्तस्य काचित्सरस्तीरे वरधनुर्मिलितः. कुमारेणोपलक्षितः. कुमारं दृष्ट्वा स रोदितुं प्रवृत्तः, कुमारेण बहुप्रकारं वारितः स्थितः. कुमारेण पृष्टं मतो दूरीभूतेन त्वया किमनुभूतं? वर धनुः प्राह कुमार! तदानीं त्वां वटाध उपवेश्याहं जलाथै गतः, सर एकं च दृष्टवान्. ततो जलं गृहीत्वा
انت النقاشات البلاكا القرار
JLAUREAUCAUthpande
For Private and Personal Use Only