SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तया च ममेदमादिष्टं, यदेनं महानुभावं कुमारं मम तातमहानंत्रिणो मंदिरे शरीरस्थिति कराय? ततस्तत्र कुमार उत्तराध्यपनसूत्रम यूयमागच्छत? ततः कुमारस्तया सह तदैवासात्यमंदिरे गतः. तत्र दास्या मंत्रिग एवमुके, मंत्रिन् ! त्वत्स्वामिपुत्र्याय IPE अध्य०१३ प्रेषितोऽस्ति, प्रकाममस्यादरः कर्तव्यः, मंत्रिणा तथैव कृतं. द्वितीयदिने कुमारो मंत्रिमा राज्ञः सभायां नीतः, अभ्यु॥७३७|| 6 स्थितेन राज्ञा कुमारस्य धुरि आसनं दत्तं, पृष्टश्च वृत्तांतः, कुमारेण सर्वोऽपि कथितः. IPE ||७३७॥ arj तेमणे मने आज्ञा करी छे के-ए महोटा अनुभवबाला कुमारने मारा पिता महामंत्रीने मंदिरे तेडी जइ शरीर स्थिति कराव, ते माटे हे कुमार! आप त्यां आवो.' आ पछी तेनी साथे कुमार तेज वखते अमात्यने घरे गया. त्यां दासीए मंत्रीने एम का के२८// 'हे मंत्रिन् ! तमारा स्वामिनी पुत्रीए आने मोकल्या छे आनो सारी रीते आदर करजो. मंत्रीए तेने घणा सत्कारथी राख्या. बीजे दिवसे मंत्री कुमारने राजानी सभामा लइ गया त्या राजाए उभा थइ स्वागत करी अग्रासन दीधुं अने वृत्तांत पूछतां कुमारे सर्व | | वृत्तांत कही देखाइयो. अथ विविधभंग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा, कुमार! तव भक्तिरस्मादृशः कापि कर्तु न पार्यते, परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता, सुमुहर्ने तयोविवाहो जातः, कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्टति. अन्यदा कुमारेण तस्याः प्रिययाः पृष्टं. किमर्थमेकाकिने मह्यं त्वं नृपेण दत्ता ? सेवाच आर्यपुत्र! JE JE एष मदीयः पिता बलवत्तरवैरिसंतापित इमां विषमपल्लिं समाश्रितः. अत्र तातपत्न्याः श्रीमत्याश्चतुणी पुत्राणामुप यहं पुत्री जाता, अहमतीव पितुर्वल्लभा, यौवनवस्था अन्यदा पित्रा उक्ता, पुत्रि ! मम सर्वेऽपि राजानो विरुद्धाः For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy