________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RA
राजाए कंडरीकने मामुक औषध सेवन करावतां थोडा दिवसोमां कंडरीक रोगरहित थयो, त्यारे बधा स्थविरो त्यांथी विहार उत्तराध्य-16
भाषांतर करवा तत्पर थया, पण रोगना दुःखथी मुक्त थयेलो कंडरीक तो मनमान्या आहारमा लोलुप बनेलो तेथी तेणे विहार करवा || यन मृद्रम
अध्य०१० अनिच्छा बतावी एटले कंडरीकनो तेवो आशय सांभळी राजा पुंडरीके तेनी पासे आवीने का के-'तुं धन्य छो, तें घणां पुण्य ॥५९०। करेला छे, तुं शुभ लक्षणवान् छो, तें मनुष्यभवनुं सार्थक्य कर्यु के जे राज्य तथा अंतारपुनो त्याग करीने संयममा आदरवाळो थयो, १५९०॥
आम पुंडरीके वे त्रण वार का त्यारे शरमाइने पुंडरीक राजानी रजा लइ कंडरीके स्थविरोनी साथे विहार कर्यो.
कियत्कालमुग्रविहारं कृत्वा पश्चात्संयमाद्विखिन्नः शनैः शनैः स्थविरांतिकान्निर्गत्य पुंडरीकिण्यां नगर्यामशोक| वाटिकायामशोकबरपादपस्याधः समागत्य शिलापट्टमारूढ उपहतमनःसंकल्पः किंचिद् ध्यायन्नेव तिष्ठति. ततः पुंडDIरीकोऽपि तत्रागत्य तं त्रिःप्रदक्षिणीकृत्य धन्यस्त्वमित्यायुक्तवान् , कंडरीकस्य तद्वचनं न रोचते, सर्वथा संयमाभ्रष्टं
तं ज्ञात्वा पुंडरीकः पुनरेवमुवाचाहो भ्रातस्ते यदि विषयार्थस्तदेदं राज्यं गृहाणेत्युक्त्वा तं राज्येऽभिषिक्तवान् , स्वयं तु पंचमौष्टिकं लोचं कृत्वा संयममुपात्तवान् , कंडरीकसत्कं पात्रोपकरणादिकं च गृहीतवान्. स्थविराणामंतिके प्रव्रज्यां गृहीत्वाहारं गृहीष्ये, नान्यथेत्यभिग्रहं कृत्वा स्थविराभिमुखमेकाक्येव चलितः, ___ आम केटलोककाळ अणगमता मने स्थविरोनी साथे विहार करी पाछळथी संयम पालन करवामां कंटाळो खाइ धीरेधीरे स्थविर समीपेथी नीकळी पाछा पुंडरीकिणी नगरी प्रति आव्या अने अशोक वाटिकामां अशोकना सुंदर वृक्षनी नीचे एक शिलापट्ट
For Private and Personal Use Only