________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१०
उत्तराध्य-| हतो तेना उपर चडी मनः संकल्प उपहत थवाथी जाणे कंइक ध्यान करता होय तेम उद्विग्न थइने बेठा, आ वखते राजा पुंडरीक यनसूत्रम् | त्यां आवी तेने त्रण प्रदक्षिणा करी प्रथमनी पेठे 'तमे धन्य छो' इत्यादि कहेवा मांडयु. कंडरीकने आ वचनो रुच्या नहि. त्यारे ॥५९१॥
'आतो सर्वथा संयमथी भ्रष्ट थयो छे' एम जाणीने फरी पुंडरीके तेने कयु के-'अहो भाइ! तमो जो विषयभोग भोगववा इच्छता
हो तो आ राज्य ग्रहण करो.' आम कहीने राजा पुंडरीके कंडरीकने गाममां लइ जइ पोताना राज्य उपर अभिषिक्त कर्या अने | पोते स्वयमेव पंच मुष्टि लोच करी संयम ग्रहण कयु, कंडरीकना पात्र उपकरण वगेरे पोते लीयां अने 'स्थविरोनी समीपे प्रव्रज्या ग्रहण कर्या पछी आहार करीश ते विना नहिं' आवो अभिग्रह स्वीकारीने स्थविरोना तरफ एकलाज चाली नीकल्या.
॥५९१॥
___ कंडरीकस्तु राजगृहांतर्गत्वा तस्मिन्नेव दिने सरसमाहारं भुक्तवान् , रात्रौ च तस्य तदाहारस्य रसात्कृशशरीरस्योदरे महाव्यथोत्पन्ना, न कोऽपि तस्याग्रे मंत्रिसामंतादिकश्चिकित्सा समायाति, प्रव्रज्यापरित्यागादयोग्य इत्ययं सर्वैरपि लोकैरुपेक्षितः, स आतरौद्रध्यानोपपन्नः कालं कृत्वा सप्तमनरकपृथिव्यां नारकत्वेनोत्पन्न. पुंडरीकस्तु स्थवि
रांतिके गत्वा पुनर्दीक्षां गृहीतवान, प्रथममष्टमं तपः कृतवान, पारणे च शीतलरूक्षाहारेण वपुषि महावेदना समु| त्पन्ना, ततस्तेनानशनं विहितं, चत्वारि शरणानि कृतानि, आलोचितप्रतिक्रांतः पुंडरीकः कालं कृत्वा सर्वार्थसिद्धवि-३ J माने देवत्वेनोत्पन्नः, इममाख्यानं वैश्रमणाने उक्त्यैवं पुनरुवाचाहो देवानुपिय! दुर्वलशरीरोऽपि कंडरीकः सप्तमी
भूमि गतवान् , सबलशरीरोऽपि पुंडरीकः सर्वार्थसिद्धिविमाने गतस्तस्माद् दुर्बलशरीरं संयमसाधनं तद्वयाघातकं
For Private and Personal Use Only