________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandi
www.kobatirth.org
॥५८९
उत्सराध्य- राजा तेषां वंदनाय तत्रायातः, स्थविराणां देशनां श्रुत्वा कंडरीकमृर्षि वंदते, तद्वपुः सरोगं पश्यति, पुनः स्थविरां- भाषांतर यनसूत्रम् तिके समागत्यैवमवादीद्यदि स्थविराणामाज्ञा स्यात्तदाहं कंडरीकमुनेपुषि प्रासुकौषधादिभिश्चिकित्सां कारयामि, र अध्य०१० ॥५८९॥ 1. यूयं मम पानशालायां तावत्कालं तिष्ठत? ततस्ते स्थविराः कंडरीकेण समं यानशालायां गत्वा स्थिताः. ततः स
पुंडरीकराजा कंडरीकस्य प्रासुकौषधैश्चिकित्सा कारयति,त्वरितमेव तस्य रोगोपशांतिर्जाता,स्थिविरास्ततो विहारं चक्रुः, 0
रोगातकादिप्रमुक्तोऽपि कंडरीकमुनिर्मनोज्ञाहारादिभिर्छितस्ततो विहारं कर्तु नेच्छति, कंडरीकस्य तादृशं स्वरूपमाIor कर्ण्य पुंडरीकराजा तदंतिके समागत्यैवमाह धन्यस्त्वं, कृतपुण्यस्त्वं, सुलक्षणस्त्वं, सुलब्धमनुष्यभवस्त्वं, येन राज्य-Thd
मंतःपुरं च परिहत्य संयममादृतवान् , एवं द्वित्रिवारं पुरीकेणोक्ते प्राप्तलज्जः पुंडरीकराजानमापृच्छय कंडरीकः स्थविरः समं ततो विजहार.
oral एक समये ए स्थविरो कंडरीक सहित विहार करता करता पुंडरीकिणो नगरीमा आवी नलिनीवन स्थानके समवस्त=स्थित vd Salथया. ए स्थविरोनुं वंदन करवा राजा पुंडरीक त्या आल्या. स्थविरोने वंदीने तेश्रोनी देशना श्रवण करी कंडरीकमुनिने बंदन
कर्यु त्यारे कंडरीकर्नु शरीर रोगग्रस्त दीढुं. फरी स्थविरोनी समीपे आवी पुंडरीक राजा एम बोल्या के-जो आपनी आज्ञा होय | KI तो आ कंडरीकना शरीरनी प्रामुक औषधादिक बडे चिकित्सा करावू, अने त्यां मधी आप सर्वे मारी यानशाळामां स्थिति करो. IV स्थविरोए कंडरीकने उचार करवानी आज्ञा आपी अने पोते सर्वे स्थविरोए राजाना कहेचा प्रमाणे तेनी यानशाळामां स्थिति करी.
For Private and Personal Use Only