________________
Shri Mahavir Jain Aradhana Kendr
www.kobatirth.org
Achana Shri Kailassagarsuri Gyanmandir
रुपयेश्य वरना मत्याः स्वरूपं कथयित्वा स्याक्तमावाभ्यां दूरे गंतव्ययक
| बटुकनी खातर आटलो पयो प्रयाप का करो छो?' ते सांभळी ते घरधणी बोल्यो के-'अमारा आ प्रयासनो वृत्तांत सांभळो'उत्तराध्य
। पूर्व सुवृत्तनैमितिकेनाख्यातं यथास्या बालिकायाः पट्टाच्छादितवक्षःस्थलः समित्रो भवद्गृहे भोजनकारी वरोर पनसनम |
भाषांतर
अध्य०१३ ३ भविष्यति, सोऽस्या योग्यो वर इति. तस्मिन्नेव दिने तस्याः कन्यायाः कुमारेण पाणिग्रहणं करितं. मुदितो गृहस्वामी, ॥७२९॥ it कुमारस्त्वेकरात्रौ तत्र स्थितः. द्वितीय दिने वरधनुना कुमारस्योक्तमावाभ्यां दूरे गंतव्यं, दीर्घराजासत्रत्वेनात्र स्थातु.
॥७२९॥ मावयोरयुक्तमिति तो द्वावपि बंधुमत्याः स्वरूपं कथयित्वा निगतो. गच्छंती तावेकदा कस्मिंश्चिदुरग्रामे गती, तृषा| क्रांतं कुमारं यहिरुपवेश्य वरधनुः सलिलमानेतुं ग्राममध्ये प्रविष्टः त्वरितमेव पश्चादागत्यैवं कुमारस्योक्तवान्. अत्र । ईदृशो जनापवादो मया श्रुतः, यदीनृपेग ब्रह्मदत्तमार्गः सर्वत्र सैन्यैर्वद्धोऽस्ति. ततः कुमार ! आवामितो नश्यावः. || नष्टौ ततो हावपि उन्मार्गेण व्रजंती महाटवीं प्राप्ती. DEL पूर्व कोइ एक सदाचरणी ज्योतिषीए कहेलु के-कपडांना पटवती वक्षःस्थळ ढांकीने मित्र सहित जे पुरुष तमारे घरे आवी Hd If भोजन करशे तेज आ बालिकानो योग्य वर थशे. तेज दिवसे ए कन्यानो ब्रह्मदत्तकुमारनी साथे पाणिग्रहण=विवाह थयो. घर-Ibe 31 धणी बहु हर्ष पाम्यो. ब्रह्मदत्तकुमार तो एक रात्रि त्यां रहीने बीजेज दिवसे वरधनुए कधु के-आपणे घणे दर जवानुं छे, कारण
के दीर्घराजा आसन्न होय त्या आपणे रहे, अयोग्य छे. आम कही बन्ने जणा बंधुमती पांसे जइ पोतानी हकीकत तेने कही समJEI जावी त्यांची नीकल्या ते कोइ एक दूरने गामे आवी चड्या. ब्रह्मदत्त कुमारने तपा लागी हती तेने गाम बहार बेसाडीने वरधनु | जळ लेवा गाममा पेठो, तरतन उतावळो पाछो आवी कुमारने कहे छे के-में अहीं लोक वायका एवी सांभळी के-'दीर्घराजाए |
For Private and Personal Use Only