________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥७३०॥
"美美號號
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चारे कोर सैन्य राखी ब्रह्मदत्तना मार्ग रोक्या छे, तो पछी हे कुमार! आपणे अहींथी नासी जवं उचित छे, आम कहीने बन्ने जा मार्ग विना आडे घड चाली एक महोटा जंगलमां आवी लाग्या.
तत्र कुमारं वटा उपवेश्य वरधनुर्जलमानेतुमितस्ततो बभ्राम दिनावसाने वरधनुदिनृप भटैर्दृष्टः, प्रकामं यष्टि| मुष्टयादिभिर्हन्यमानः कुमारं दर्शयेति प्रोच्यमानः कुमारासन्नप्रदेशे प्रापितः तावता वरधनुना कुमारस्य केनापल| क्षिता संज्ञा कृता, भटैरदृष्ट एव ब्रह्मदत्तो नष्टः पतितश्चैकां दुर्गा महादवीं, क्षुधातृषाभ्यामानं, कुमारस्तृतीये दिने तामटवीमतिक्रांतस्तापसमेकं ददर्श दृष्टे च तस्मिन् कुमारस्य जीविताशा जाता. कुमारेण स तापसः पृष्टः, भगवन् ! क भवदाश्रमः? तेनासन्न एवास्मदाश्रम इत्युक्त्वा कुलपतिसमीपं नीतः, कुमारेण प्रणतः कुलपतिः, कुलपतिना भणितं वत्स! कुत इह भवदागमनं ? कुमारेण सकलोऽपि स्ववृत्तांतः कथितः कुलपतिनोक्तं
त्यां एक वडला नीचे कुमारने बेसाडी वरधनु पाणी लेवा आम तेम फरतो हतो, सांज पडवा भावी हती तेटलामां दीर्घराजाना जासुसोए वरधनुने दीठो, तेने लाकडीथी तथा मुठी बती मार मारवा मांड्यो भने 'ब्रह्मदत्तकुमारने देखा. एम कहेता कुमारनी | नजदीक आव्या ते वखते वरधनुए कोइ न देखे तेम कुमारने इशारो कर्यो के तेज क्षणे पेला जानुसो न देखे तेवी रीते ब्रह्मदत्तकुमार त्यांथी नाठो ते चाळतां चालतां एक अघोर अरण्यमां आवी पड्यो. भूख तरसथी पीडातो कुमार बीजे दिवसे ए महाटवीने छेडे आव्यो त्यां एक तपस्त्रीने दीठा. तेने जोइने कुमारना मनमां 'हवे जीवाशे. एवी आशा आवी. कुमारे ते तापसने पूछयुं केआपनो आश्रम क्यां छे? सुनिएका के-आ समीपमांज अमारो आश्रम रह्यो आम कही कुलपति पांसे ते कुमारने लइ गयो.
For Private and Personal Use Only
भाषांतर अध्य०१३
॥७३० ॥