________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
J अध्य०१३
॥७२८॥
15 बहिरेवोपवेश्य स्वयं ग्राममध्ये प्रविष्टः, नापितं गृहीत्वा तत्रायातः, कुमारस्य मस्तकं मुंडापित, परिधापितानि कषाउसराध्य
| यवस्त्राणि, चतुरंगुलप्रमाणपट्टबंधः कुमारस्य श्रीवत्सालंकृते हृदि बद्धः, वरधनुनापि वेषपरावर्तनः कृतं, तादृग्वेषधरी यनसूत्रम्
द्वावपि ग्राममध्ये प्रविष्टी, तावता एको द्विजः स्वमंदिरानिगत्वाभिमुखमागत्य कुमारौपत्येवमाह, आगच्छतामस्नग्रहे, ॥७२८ भुजता च. तेनेत्युक्ते तो द्वावपि तदगृहे गतो. ब्राह्मणेन राजरूपप्रतिपत्तिपूर्वक तौ भोजितो. भोजनांते चकाप्रवरम
हिला बंधुमती नानी कन्यामुद्दिश्य ब्रह्मदत्तकुमारमस्त केऽक्षतान् प्रक्षिपति, भणति चैषोऽस्याः कन्याया वरोऽस्त्विति. वरधनुना भणितं, किमेतस्य मूर्खस्य बटुकस्य कृते एतावानायासः क्रियते? ततो गृहस्वामिना भगितं भ्रूयतामस्मदायासवृत्तांत:
ते पछी बेय जणा पगे चालता कोट्ट नामना गामे पहोंच्या. ब्रह्मदत्त कुमारे वरधनुने कयु के-'मने क्षुधा लागी छे' वरधनु, कुमारने गामबहारज एक स्थानके बेसाडीने पोते गाममा पेठो, गाममांथी एक वाणंदने तेडी आवी कुमार माथु मुंडावी नाख्यु अने तेने कषाय भगवां वस्त्रो पहेराव्यां; चार आंगळनो वस्त्रनो पाटो कुमारना श्रीवत्स चिन्ह वाळा वक्षःस्थळ उपर बांध्यो, | वरधनुए पोते पण वेषवदलो करी बेय जणा गाममा पेठा. गाममा पेसतांन एक ब्राह्मणे पोताना घरमांथी नीकली सामा आवीने | कुमारोने कहा के-'तमो बन्ने अमारे घरे आचो अने भोजन करो.' तेणे आम कहेतां वेय कुमारो तेने घरे गया. ब्राह्मणे राजाना जेवी खातिर बरदास्तथी तेओने जमाइया. जमीने वेठा त्यारे एक स्वरूपवती बंधुमती नामनी कन्या आगळ लावी ब्रह्मदत्तकुमारना मस्तक उपर अक्षत प्रक्षेप करीने भणवा लाग्यो के-'आ कन्याना आ वर थाओ' आ जोइने वरधनु बोल्यो 'अरे आ मूर्ख
For Private and Personal Use Only