________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE भाषांतर
मळीने ब्रह्मराजाना राज्यमां आवीने रखा हता तेवामां ब्रह्मराजाने मंत्र तंत्र औषध आदिकथी न मटी शके एवो माथानो व्याधि उत्तराध्यपनमन्त्रम थयो त्यारे ब्रह्मराजाये पोताना बाळक पुत्र ब्रह्मदत्तने कटक वगेरे चारे मित्रोना खोळामां मूकी का के-'आ मारो पुत्र मुखे मारा RS
अध्य०१३ राज्यनु पालन करे तेम तमारे कर आम राज्पनी चिंता पळाबीने ब्रह्मराजा मरण पाभ्या. मित्रोए तेनुं सघळु प्रेत कर्म करावी, ॥७२३॥ मळीने एम काके आ कुमार ज्या मूधी राजनी धूसरी उपाडवा लायक थाय त्यां सुधी आपणे तेना राज्यनी रक्षा करवानी छे,
॥७२३॥ आम विचारी सर्वेए संमत थइ दीर्घराजाने त्यां स्थापीने कटक, कणेरदत्त तथा पुष्पचल; त्रणे राजाओ पोतपोताना राज्यमां गया.
सदीर्घराजा सकलसामग्रीकं तद्राज्यं पालयति, भांडागारं विलोकयति, प्रविशत्यंतःपुरं, चुलिन्या समं मंत्रयति. K/ तत इंद्रियाणां दुर्निवारत्वेन ब्रह्मराज्ञो मत्रीमवगणय्य, वचनीयतामवमन्य 'युलन्या समं संलग्नः एवं प्रवर्धमानविष-
यसुखरसयोस्तयोर्गच्छंति दिनानि. __अत्रे दीर्घराज सकल सामग्रीवाळं राज्य चलावा लाग्या. भांडागार खजानो तपासे; अंत:पुर जनानामां पण जाय; चुलिनी । साथे वातचीत करे; एम करतां इंद्रियो निवारवां दुष्कर छे तेथी ब्रह्मराजानी मैत्रीनी अवगणना करी, लोकमां खोटुं कहेवाशे
तेनी पण दरकार न करतां दीर्घराना चुलनीराणी साथे प्रेममा पड्या. आम बन्नेना दिवसो प्रतिदिन वधता जता विषयमुखाभिJलापमा वीतया लाग्या.
ततो ब्रह्मराजमंत्रिणा धनुर्नाम्ना तघोस्तत्स्वरूपं ज्ञात, चिंतितं च य एवंविधमकार्यमाचरति, स किं कुमारब्र. |मदत्तस्य हिताय भविष्यति? एवं चिंतयित्वा तेन धनुर्नाम्ना मंत्रिणा स्वपुत्रस्य वरधनुनाम्नः कुमारस्यैवं भणितं,
For Private and Personal Use Only