SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययनसूत्रम् | भाषांतर अध्य०१३ ॥७२२॥ ॥७२२॥ | धतां चित्र जीव पुरमताल नगरमां धनाढ्य श्रेष्ठीनो पुत्र थयो. संभूतनो जीव देवलोकथी च्युत थइने कांपिल्यपुरमा ब्रह्म नामे राजा | हतो तेनी चुलनी नामनी भार्यानी कुंखे अवतो. आनो जन्म थतां पहेलां चुलनीने चउद स्वप्न आव्यां ते उपरथी आ बाळक चक्रवर्ती थाय तेवु मृचन हतुं. जन्म पामेला ए बालकनुं क्रमे करी ब्रह्मदत्त एवं नाम राख्थु. आ बाळक देहथी तथा कळा कलापथी अदाडे वृद्धि पामतो गयो. तस्य ब्रह्मराक्ष उत्तमवंशसंभूताश्चत्वारः सुहृदः संति, तद्यथा-काशीविषयाधिपः कटकः, गजपुराधियः कणेरदत्तः, कौशलदेशाधिपतिर्दीर्घः, चंपाधिपतिः पुष्पलश्चेति. तेऽत्यंतस्नेहेन परस्परविरहमनिच्छंत. समुदिताश्चैव एकमेकं वर्ष परिपाट्या विविधक्रीडाविलासरेकस्मिन् राज्ये तिष्टंति. अन्यदा ते चत्वारोऽपि समुदिताश्चैव ब्रह्मराज्ये स्थिताः संति. तस्मिन्नवसरे ब्रह्मराज्ञो मंत्रतंत्रौषथाद्यसाध्यः शिरोरोग उत्पन्नः, ततस्तेन कटाकादिचतुर्णा मित्राणामुत्संगे ब्रह्मदत्तो मुक्तः, उक्तं च यथैष मद्राज्य सुखेन पालयति तथा युष्माभिः कर्तव्यमिति राज्यचिंता कारयित्वा ब्रह्मराजा कालं गतः. मित्रस्त प्रेतकर्म कृतं, मिथश्चैवं भणितं, एष कुमारो यावद्राज्यधुरा) भवति तावदस्माभिरेतद्राज्यं रक्षणीयमिति विचार्य सर्वसंमतं दीर्घराजानं तत्र स्थापयित्वा कटककणेरदत्तपुष्पचुलाः स्वस्वराज्ये जग्मुः. आ ब्रह्मराजाना चार मित्रो हता. एक तो काशी देशो अधिपति कटक, बीजो गजपुरनो अधिप कणेरदत्त, त्रीजो कोशलदेशनो राजा दीर्घ अने चोथो चंपानो अधिपति पुष्पचुळ आबधा मित्रो अत्यंत स्नेहने लीधे एक बीजाथी विमुक्त थवा न इच्छता सर्व साथेज एक एक वर्ष वारा फरती एकनी राजधानीमा विविध क्रोडाविलासोमा समय वीताडता हता. एक समये ए चार मित्रा For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy