________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८ पुत्र ! ब्रह्मदत्तस्य माता व्यभिचारिणी जातास्ति, दीर्घराज्ञा भुज्यमानास्ति, अयं समाचार एकांते त्वया ब्रह्मदत्तकुउत्तराध्यमारस्य निवेदनीयः, तेन च तथा कृतं.
भाषांतर यनसूत्रम्
JU अध्य०१३ ब्रह्मराभाना धनु नामना मंत्रीनी जाणमां ज्यार आ वात आधी त्यारे तेणे विचायु के-जे आबु अघमाचरण सेवे ते ब्रह्म॥७२४॥ | दत्तनु शुं हित करशे? एम धारी धनुमंत्रीए पोताना पुत्र वरवधनु नामना कुमारने एम कडं के–'हे पुत्र आपणा राजकुमार ब्रह्म
॥७२४॥ दत्तनी माता व्यभिचारिणी थइ गइ; दीर्घराना तेने भोगवे छे.' आ समाचार एकांतमां ब्रह्मदत्तकुमारने तारे निवेदन करवा. | तेणे ते प्रमाणे कयु.
___ ब्रह्मदत्तकुमारोऽपि मातुर्दुश्चरितमसहमानस्तयोर्तापनार्थ काककोकिलामिथुनं शूलाप्रोतं कृत्वा चुलनीमातृदीर्घIc| नृपयोर्दर्शितं, एवं प्रोक्तं च, य ईदृशमनाचारं करिष्यति, तस्याहं निग्रहकरिष्यामीत्युक्त्वा कुमारो बहिर्गत:. एवं वित्रि-5
भिदृष्टांतदिनत्रयं यावदेवं चकार उवाच च. ततो दीर्घतृपेण शंकितेन चुलन्या एवमुक्त, कुमारेगावयोः स्वरूपं ज्ञातं. ३६ अहं काकस्त्वं कोकिलेति दृष्टांतः कुमारेण ज्ञापितः. तयो के बालोऽयं यत्तदुल्लपति, नात्रार्थे काचिच्छंका कार्या. तता|
धृष्टेन दीर्घेणोक्तं, त्वं पुत्रवात्सल्येन न किमपि स्वहितं वेत्सि, अयमवश्यमावयोरतिविघ्नकरः, तदवश्यमयं मारPणीयः, मयि स्वाधीने तवान्ये पुत्रा बहवो भविष्यं ते. एतादृशं दीर्घनृपवचस्तयांगीकृतं. यत उक्तं-महिला आलकु
लहरं । महिला लोयंमि दुचरियखितं । महिला दुग्गइदारं । महिला जोणी अणत्थाणं ॥१॥ मारेड य भतारं । हणेइ रसुअंपणासए अत्थं ॥ नियगेहिपि पीलावै । णारी रागाउरा पावा ॥२॥ चुलन्या भगितं, कथमेष मारणीयः? कथं
For Private and Personal Use Only