________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यघनसूत्रम्
॥७१५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चमत्कारं प्रापितः, अन्यदा तत्र मदनमहोत्सवो जातः सर्वेषु लोकेषु गीतनृत्यवादिनादिविनोदप्रवृत्तेषु सत्सु तौ मातं गदारकौ वाराणसीनगर्यतः समागत्य सर्वाः स्वकलाः दर्शयितुं प्रवृत्तौ तयोर्विशेषकलाचमत्कृता लोकास्तरुणीप्रमुखास्तत्समीपे गताः, एकाकारो जातः, अस्पृश्यत्वादिकं न जानंति सर्वेऽपि लोकास्तन्मयतां गताः ततश्चतुर्वेदविद्भिब्रह्मणैर्नगरस्वामिन एवं विज्ञप्तं.
अहीं पेला वे चित्र तथा संभूत चांडाल बाळको रूप लावण्य संपन्न होइ, मंत्री पांसेथी तालीम लइ नृत्य तथा गायननी कळामां प्रवीण थया, तेओ ए वाराणसी नगरीना जनोने अत्यंत चमत्कार पमाड्या. एक वखते वाराणसी नगरीमां मदनमहोत्सव थयो. सर्वे लोको गायन वाद नृत्य वगेरेमां प्रवृत्त थया ते समये पेला बेय मातंग बाळको पण वाराणसी नगरीमां आवीने पोतानी सघळी कळाओ दर्शावत्रा लाग्या. ते बेयनी विशिष्ट कळाथी चमत्कार पामेला लोको स्त्रीओ सहित ते बेयनी पांसे आवी सांभळतां एकाकार थयो, अस्पृश्यतादिक कोइ न जाणतां सर्वे लोको तन्प्रयताने पाम्या; त्यारे चार वेदना जाणनारा ब्राह्मणो भेळा थइ नगर स्वामी पासे जड़ विज्ञप्ति करी के
राजन्नेताभ्यां चित्रसंभूताभ्यां चांडालाभ्यां सर्वोऽपि नगरीलोक एकाकारं प्रापितः राज्ञा तयोर्नगरीप्रवेशो वारितः, कियत्कालानंतरं पुनस्तत्र कौमुदीमहोत्सवो जातः, तदानीं कौतुकोत्तालौ तौ राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ, तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्षमाणयोस्तयो रसप्रकर्षोद्भवेन मुखाद गीतं, निर्गतं, सर्वे लोका वदति, केन किन्नराणुकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लोकैस्तयोर्मुखमीक्षितं, उपलक्षितौ तौ मातंगदारकौ,
For Private and Personal Use Only
19
भाषांतर अध्य०१३
।।७१५ ।।