________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-पूर्व ब्राह्मगैत्यं प्रश्नो विहितः, कथं वयं प्रवर्तेमहि? तस्योत्तर-भो ब्राह्मणाः! दांता जितेंद्रिया एतत्पूर्वोक्तं उत्तराध्य- पापहेतुकं परिज्ञाय चरंति प्रवर्तते. साधवो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया आरंभान्निवर्तते इति भावः. दांताः IBE भाषांतर यनमूत्रम किं कुर्वाणाः? पद्जीवकायान् असमारंभमाणा अनुपमर्दयंतः, पुनर्मषावादं च पुनरदत्तं असे वमानाः, पुनः परिग्रह
अध्य०१२ ॥७०३॥
Be उपकरणमूछी, सचित्ताचित्तद्रव्यग्रहणरक्षणात्मकं, पुनः स्त्री, तु पुनर्मान्नमभिमान, पुनर्मायां परवंचनात्मिकां असेव. ॥७०३॥
मानाः, मानमाययोः सहकारित्वेन क्रोधलोभयोरपि त्यागो ज्ञेयः. एतान् सर्वान् पापहेतून् ज्ञात्वा, पुनस्त्यक्त्वा साधवो यतनया चरंति, अतो भवद्भिरपि एवं चरितव्यमित्यर्थः ॥४१॥ अथ द्वितीपप्रश्नस्य कथं यजाम इत्यस्य उत्तरमाह
पूर्वे ब्राह्मणोये आ प्रश्न कर्यो हतो के अमे केम बीए? तेनुं उत्तर-हे ब्राह्मणो ! दांत=जितेंद्रिय पुरुषो, आ पूर्वोक्त पाप हेतु JL/] जाणीने प्रवर्ने छे. साधुओ ज्ञपरिज्ञा बडे जाणी प्रत्याख्यान परिज्ञावडे आरंभथी निवृत्त थाय छे. ए दांत केम करीने विचरे छे? । छ जीवकायने उपमर्द न करता, वळी मृषावाद तथा अदत्तने न सेवनारा अने परिग्रह-सचित्त अचित्त आदि द्रव्योनुं गृहण तथा avi रक्षणरूप उपकरण मूर्छा तथा स्त्रीयो, अभिमान, परवंचन रूप माया; इत्यादिकने नहिं सेवता,-अहीं मान तथा मायाना सहकारी
क्रोध तथा लोभनो पण त्याग जाणी लेवो-ए सर्व पाप हेतुओने जाणीने तेमज जाण्या पछी त्यजीने साधुओ यतनापूर्वक विचरे छे | माटे तमारे पण एवी रीते वर्तवू. ४१ हवे 'केम यजन करीये? ए वीजा प्रश्न उत्तर कहे छे. सुसंबुडा पंचहि संवरेहिं । इह जीवियं अणवकर्खमाणा ॥ वोसहकाया सुई चत्तदेहा । महाजयें जैवइ जैनसिट्ठ॥४२॥ पंचहि] पांच (सघरेवि) सवरवडे [सूसंबुडा] सारो रीते संवृत तथा [इह] आ भवने विषे [जीविभ'] जीवितने (अणयक खमाणा)
For Private and Personal Use Only