________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषातर अध्य०१२
७०२॥
(भिक्खु) भिक्षु [चय] अमे [कह] केवीरीते (चरे) यज्ञ माटे प्रवर्तीए (यजामो) के जेना वडे (पावाई) अशुभ पवां [कम्माई] कोने उत्तराध्य-IRE
| (पणोल्लयामो दूर करीए (संजय) हे संयत [जक्खपूइभा] हे यक्षोवडे पूजित (णो) अमने [अक्खाहि] तमे कहो, [कुसला तत्त्वज्ञा- यनसूत्रम् नीओ (कह) कोने (सुइट) सारो यज्ञ (वयंति) कहे छ. ४० ॥७०२॥
व्या०-हे भिक्षो ! वयं कथं चरेमहि? कस्यां क्रियायां प्रवर्तेमहि? हे भिक्षो! पुनर्वय कथं यजामो यागं कुर्मः? ३) पुनर्वयं पापानि पापहेतृनि कर्माणि कथं प्रणुल्लयामः प्रणुदामः प्रकर्षण स्फेटयामः? हे यक्षपूजित! हे संयत! जितें
| द्रिय! कुशला धर्ममर्मज्ञा विद्वांसः कथं केन प्रकारेण सुइट इति सुष्टु शोभनं इष्टं स्विष्टं शोभनयजनं वदंति! तत् | शोभनयज्ञं नोऽस्मान् आख्याहि ? कथय ? इत्यर्थः ॥ ४० ॥ अथ मुनिराह
हे भिक्षो ! अमे कइ क्रियामा प्रवर्तीए? तेम अमे केवी रीते याग करीये? तथा अमे अभारा पाप कर्मोने केवी रीते तद्दन RE] फेडी दइये? हे यक्षपूजित ! संयत जितेंद्रिय ! कुशल-धर्मने जाणनारा विद्वान् जनो कया प्रकारे करेलाने सारं यजन शोभनयाग
कहे छे ते शोभन यक्ष अमने कहो. ४०
छज्जीवकाय असमारंभता । मोसं अदत्तं च असेवमाणा । परिग्गहं इथिओ माणमयं । ऐयं परिन्नाय रंति देत४१ IBE [छज्जीवकाए छकायनो (असमारंभता) आरंभ नहि करता तथा [मोस] मृपावादने [च अने [अदत्त] अदत्तादानने (असेवमाणा)
नहिंसेवता तथा (परिग्गह) परिग्रह (इथिओ) खीओ [माण] मान अने (माय) माया (प) ए सर्वे (परिमाय परिझायडे | करीने [दता] दांत-दमनारा (चरति) प्रवते छे ४१
द (इन्धिमानहि करता तथा [मोसाही इथियो माणमेयं ।।
For Private and Personal Use Only