________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१२
11७०४॥
नहि इच्छता [बोसहकाया परीपहो तजी दीधा छे तथा सुइचत्तदेहा] शुचि रहित त्यक्त देह [महाजय'] मोटा पराभव छ जेमा || उत्तराध्य
पवा [जन्नसिट्ट] धेष्ट यज्ञने [जयइ] यजे छे. ४२ पनमूत्रम्
व्या०-भो ब्राह्मणाः ! पंवभिः सबहिंसामृषाऽदत्तमैथुनपरिग्रहविरमणैः सुसंवृताः सुतरामतिशयेन संवृता ॥७०४॥ आच्छादिताश्रवा निरुद्धपापागमनद्वाराः सुसंवृताः संयमिनः जन्नसिष्ठं यज्ञश्रेष्टं यजति कुर्वतीत्यर्थः. यज्ञेषु श्रेष्टो यज्ञ
श्रेष्टस्तं, अथवा श्रेष्टो यज्ञः श्रेष्टयज्ञस्त, प्राकृतत्वात् यज्ञश्रेष्टमिति ज्ञेयं. कीदृशं श्रेष्टयज्ञं? महाजयं महान् जयः कर्मारीणां विनाशो यस्मिन् स महाजयस्तं. कीदृशाः सुसंवृताः? इहास्मिन् मनुष्यजन्मनि जीवितं, प्रस्तावादमयनजीवि. तव्यं अनवकांक्षमाणाः, असंयममनीप्संत इत्यर्थः. पुनः कीदृशाः सुसंवृताः? व्युस्मृष्टदेहाः, विशेषेण परीषहोपसर्गसहने उत्कृष्टः कल्पितः कायो यैस्ते व्युत्कृष्टदेहाः. पुनः कीदृशाः? शुचयो निर्मलव्रताः, पुनः कीदृशाः? त्यक्तदेहाः, त्यक्तो निर्ममत्वेन परिचर्याभावेन अवगणितो देहो यैस्ते त्यक्तदेहाः, एतादृशाः साधवः स्विष्टं यज्ञं कुर्वति एष एव कर्मप्रस्फेटनोपाय इत्युक्तं. ततो भवंतोऽप्येवं यजंतामिति भावः ॥ ४२ ॥ यजमानस्य कान्युपकरणानीति पुनर्लाह्मणाः पृच्छतिस्म
हे ब्राह्मणो! पांच संबर-हिंसा, मृपा, अदत्त, मैथुन तथा परिग्रह; आ पांचथी विराम पामवारूप संवर पंचमहाव्रतवडे सम्यक्Ravकारे संवृत=आश्रयद्वारने बंध राखता संयमी पुरुषो यज्ञश्रेष्ठ यज्ञोमां श्रेष्ठ यज्ञ करे छे, [पाकृतमा पूर्वनिपात थतां यज्ञ श्रेष्ठ पद था
शकेकेवो यज्ञ श्रेष्ठ ? महाजय, एटले कर्मरूप अरिनो जेमां विनाश थाय तेवा महोटा जयने पामे छे. वळी ते का? आ मनुष्य
'संत इत्यर्थः सचताः? इहारिमय कीदृशं श्रेष्टा
For Private and Personal Use Only