________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१२
॥६९६॥
पूजास्ति? या तव योग्या, परंतु वयं दासभावं कुर्म इत्यर्थः. 'सालिम' इति शालिमयं सम्यग्जातिशुद्धं शालिनिष्पन्न उत्तराध्य-HE
कूरं तंडुलभोज्य भुंजाहि मुंश्व? कथंभूतं कूरं? नानाव्यंजनसंयुत, बहुविधैर्यजनैर्दध्यादिभिः सहितं. ॥ ३४ ॥ यन सूत्रम्
हे महाभाग ! तमारा सर्नु अमे अर्चन कराये छइये; अर्थात् तारा सकळ पदार्थने अमे वखाणीये छइए. तमारं कंइ पण एवं ॥६९६॥
नथी के जे अमे नपूजीए तमारा चरणनी रज पण अमे अर्चीचे छइए. तगे तो देवोये पूजवा योग्य छो. एवी कोइ तमारे योग्य पूजा नथी परंतु दास भावे कहीये छीये के-बहु प्रकारना दही वगेरे त्यां जनोथी मुक्त सारी जातना शाळना चोखानो कूर=भात (तंदुल भोज्य) भोजन करो. ३४ इमं च में अत्थिं पभूधमन्नं । तं भुंजमू अम्ह अणुग्गहट्ठा ॥ बाद से पडिच्छेइ भत्तपाण । मासस्सउ पारणए मैहप्पा३५/ (च) वळी [इमआ देखातु (मे] मारु (पभू' अन्न) पुष्कळ अन्न [अस्थि] छे, (त) ते [अम्ह] अमारा (अणुग्गहठ्ठा) अनुग्रहने
माटे (भुजस्) आप ग्रहो त्यारे (बाद') बहु सारु' (ति) ए प्रमाणे बोलता (महप्पा) ते महात्माए (मासस्स उ) माण खमणनाज JE[पारणाम] पारणाने विषे [भत्तपाण] भात पाणी (पडिच्छद) ग्रहण कर्या. ३५
व्या०-हे स्वामिन ! मे मम इदं प्रत्यक्षं खंडमंडकादिकं अन्नं प्रभूतं वर्तते, प्रचुरं वर्तते, पूर्वमपि शालिमयं करग्रहणं कृतं, अत्र च पुनरन्नग्रहणं तत्सर्वानप्राधान्यख्यापनार्थ तद्भोज्यं मुंश्वास्माकमनुग्रहार्थ लाभार्थ, इतिव्राह्मणैः | प्रोक्ते सति मुनिः प्राहयादं इत्युक्त्वा, तथास्तु, बादशब्दोंगीकारे, एवमेव करोमि, गृहीष्यामीत्युक्त्वा साधु सस्य पारणके भक्तपानमाहारपानीयं प्रतीच्छत्यंगीकरोति. कथं नूतः स मुनिः? महात्मा, महान् निर्मलो निःकषाय आत्मा
For Private and Personal Use Only