________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
(उवेमो) अंगीकार करीए छीए. ३३ उत्तराध्य
___व्या०-हे स्वामिनः! ययमपि निश्चयेन न कुप्यथ, कोपं न कुरुथ. कथं नृता यूयं? अर्थ सर्वशास्त्राणां तत्त्वं, च पनमूत्रम्
I भाषांतर पुनर्धर्म वस्तृनां स्वभावं, अथवा धर्म दशविध साध्याचारं विजानानाः, अर्थधर्मज्ञा इत्यर्थः, पुनः कथंभूना यूयं? भूतिः | अध्य०१२ ॥६९५॥ सर्वजीवरक्षा तत्र प्रज्ञा येषां ते भूतिप्रज्ञाः, तस्मादयं तुभं इति युष्माकं चरणयोः शरणमुपेम उपागताः स्म. अम्हे
॥६९५॥ शब्देन वयमिति ज्ञेयं, कोशा व? सर्वजनेन समागताः सर्वकुटुंबपरिवारेण समागता मिलिताः. ॥ ३३ ॥
हे स्वामी ! तमे निश्चये नन कोप करो. केवा तमे? अर्थ सर्व शास्त्रोना तच्चने तथा धर्म-वस्तुस्वभावने; अथवा धर्म एटले Ra| दशविध साधुभोना आचारने विशेषे जाण नारा, तथा भूति=सर्व जीव रक्षा, तेमां जेनी प्रज्ञा बुद्धि वर्ते छे तेवा छो ते कारण माटे २५) सर्व जन=कुटुंब परिवार सहित अत्रे मळेला अमे तमारा चरणने शरणे आव्या छइए. ३३
अनेम ते महाभाग । नेते किंचिन अश्चिमो ॥ भुंजाहि सालिभं करें । नाणावंजणसंजुयं ॥ ३४॥ (महाभाग) हे महाभाग ! [ते] तमारी (अच्चेमु अमे पूजा करीए छीए (ते) तमारी [कि चि] पादनी रज पण [न अञ्चिमो] अमे| नहें पूजीए एम (न) नहीं [नाणावजण संजु] दहीथी युक्त एया (सालिच) शालिमय [करं] ओदनने [मुजाहि] अहीं थी ग्रहण करी तमे जमो. ३४
व्या०-हे महा भाग! ते तव सर्वमप्यर्चयामः, ते तव सर्वमपि श्लाघयामः, न ते तव किमपि चरणधुल्यादिकमपि यद्वयं नार्चयामः, के वयं ये त्वां नाचगामः, त्वं तु देवानां पूजाह, वयं तव कां पूजां कुर्मः? एतादृशी का
For Private and Personal Use Only