SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir निप्भेरियच्छे रुहिरं वर्मते । उद्धंमुहे निग्गयजीहनत्ते ॥ २९ ॥ उत्तराध्य. भाषांतर यनसूत्रम ते पासिंआ खंडिअ कट्ठभूए । विगो विचिनो अह माहणो सो॥ अध्य०१२ इसि पैसाएइ सभारियाओ। हीलं च मिदं च खमाह भंते ॥ ३०॥ ॥६९॥ (अवहेडिअपिट्ठसउत्तमगे) पीठसुधी नमेला मस्तको (पसारिआ बाहु अकम्मचि) पहोळा हाथ तथा (निम्भेहिताछे) फाटी ||" | गया छे नेत्रजेमनां (रुहिर' वमते) रुधिरनु वमन करे छे तथा (उद्धमुहे) उंचा मुखवाळा (निग्गयजीहनेत्ते) बहार नीकळेल जीभ तथा आंख जेमना (कट्ठभूए) तथा काष्ट जेवा (ते खडिअ) ते छात्रोने (पासिआ) जोइने (अह) त्यारपछी (विमणो) व्याकुळ चित्तP५ वाळो थयेलो अने (धिसण्णो) विषाद पामेलो (सो माहणो) ते ब्राह्मण (समारिआओ) पोतानी भार्या सहित (इसि) ऋषिने (पसा- |BE BE देति) प्रसन्न करवा माटे कहेवा लाग्यो के (मते) हे भगवान् (हीलच) अवज्ञा करी तथा (निंदच) निंदा करी तेनें (खमाह) | तमे क्षमा करो. २९-३० व्या०-अथानंतरं स ब्राह्मण ऋषि प्रसादयति. कीदृशः स ब्राह्मणः? सभायः पत्नीसहितः, सह भार्यया भद्रया वर्तत इति सभार्यः. कथं प्रसादयति? तदाह-हे भदंत पूज्य ! हीलामस्मत्कृतमपमान, च पुननिन्दा, अस्माभिर्भवतां निंदा कृता, तो निंदां यूयं क्षमध्वं? कीदृशो ब्राह्मणः? विमना विदूनमनाः, पुनः कीदृशः? विखिन्नो विशेषेण दीनः.BE किं कृत्वा? तान खंडिकान् छात्रान काष्टभूतान् काष्टसदृशान्निश्चेष्टितान् दृष्ट्वा, पूनः कीदृशान् तान? अवहेठितपृष्टसदु|त्तमांगान, अवहेठितानि पृष्टयावत् नामितानि, पृष्टिं गत्वा लग्नानि संति शोभनान्युलमांगानि मस्तकानि येषां ते For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy