________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
भाषांतर अध्य
॥६९२॥
॥६९
अवहेठितपृष्टसदुत्तमांगास्तान, पश्चाद्भग्नपृष्टदेशसंलग्नमस्तकान्. पुनः कीदृशान? प्रसारितवाहकर्मचेष्टान्, प्रसारिताः प्रलंबीकृता याहयो यैस्ते प्रसारितवाहवः, न विद्यते कर्मणि अग्निविषये इंधनघृतादिनिक्षेपणे चेष्टा सामर्थ्य येषां ते अकर्मचेष्टाः, प्रसारितबाहवश्च ते अकर्मचेष्टाश्च प्रसारितबाहकर्मचेष्टास्तान, बाहुप्रसारणत्वेन दूरे पतितें धनदीकानित्यर्थः, पुनः कीदृशान्? निर्भरिताक्षान् , निर्भरितानि प्रसारितानि अक्षीणि यैस्ते निर्भरिताक्षास्तान, तरलितनेत्रान्. | पुनस्तान किं कुर्वनः! रुधिरं वमतो मुखाद्रक्तं श्रवतः, पुनः कीदृशान्? ऊर्ध्वमुखानू_वदनान , पुनः कीदृशान् ,
निर्गतजिहानेबान् जिढा च नेत्रं च जिहानेत्रे, निर्गते जिहानेत्रे यषां ते निर्गतजिहानेत्रास्तान्. ॥२९ ॥ ३० ॥ अथ स | ब्राह्मणो हरिकेशऋषि कीदृशैर्वचनैः प्रसादयति? तानि वचनान्याह
अथ त्यारपछी, ते ब्राह्मणा ऋपिने प्रसन्न करया बोल्यो. केवो ब्राह्मण? सभार्य-पत्नी सहित; केम प्रसादन करतो? ते कहे छे-'हे नदंत=पूज्य! हीला अमें करेल अपमान तथा निंदा; अमें जे तमारी निंदा करी ते निदाने पण तमें क्षमा करो.' ब्राह्मण | केवो? विमना=मन जेनु दवायेल छे, बळी विखिन्न विशेषे दीन. केम करीने? ते खंडिक छात्रोने काष्ठभूत लाकडा जेवा निश्चेष्ट | जोइने; फरी केवा? पीठ सूधी नमावेल छे उत्तभांग-मस्तक जेणे तथा प्रसारित भुजवाळा अने कर्मचेष्टा रहित बनेला=अग्निमां इंधनादि नाखवा सामर्थ्य जेमां नथी तेवा; वळो प्रसारित छे नेत्र जेनां एवा अने रुधिरन बमन करता, उंचा मुखवाळा तेमज जीहा तथा नेत्र जेनां नीकलां छे तेवा. २९-३०
बालेहिं मूढेहिं आयाणएहिं । जे हीलिया तस्स खमाह भते ॥
For Private and Personal Use Only