________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राधेल चतुर्विध आहार वगेरे छे ते एक पक्ष=मात्र ब्राह्मणोनाज अर्थनुं छे. शूद्रोने न देवाय, तेवू ब्राह्मणतुं छे वळी आ आत्माउत्तराध्य-DE
भाषांतर र्थिक ब्राह्मणोये पण पोतेज जमवानुं अन्यने कोइने देवाय नहिं तेवु छे ए कारणथी अमे ब्राह्मण भोज्य अन्नपान तने नहि आपी यनसूत्रम्
P अध्य०१२ शकीए. अहीं तुं शा माटे उभो छे? अमारा धर्म शास्त्रोमां कडं छे के-'शूद्रोने आत्मज्ञान न आपq, हविष्यनुं शेष न देवू, तेने | ॥६७४॥ धर्मोपदेश न करवो तेम तेने कोइ व्रतादेश पण न करवो'. ११ त्यारे यक्ष फरीने बोल्यो के.-.
॥६७४॥ थलेसु बीयाई वति कासया । तहेवै निन्नेसु य आससाए ॥
एयाइ सद्धाइ दलाहि मॅज्ज्झ । आराहए पुण्णमिणं खु खेतं ॥ १२ ॥ (कासगा) खेडुतलोको (बीआई) धान्यबीजने (थलेसु) भूमिने विषे तेहेव तेमज (निन्नेसु अ) नीची भूमिने विषे [आससाए] आशाए करीने विपति वावे छे माटे [आइ आवा (सद्धाइ) श्राद्धवडे करीने (मज्झ) मने (दलाहि) आपो. (इण) आ-हुं [पुण्ण] पुन्य (खित्त) क्षेत्ररूप छु खु] अवश्य (आराहर) आराधो. १२ ।
व्या०-एतया अनया उपमया श्रद्धया भावनया मह्यं दध्वं? खु इति निश्चययेन इदं मल्लक्षणं पुण्यं शुभं क्षेत्रमाराधयत? एतया इति कया उपमया? तामुपमामाह-कर्षकाः क्षेत्रीकारका नरा आशंसया विचारणया काले वर्षा | काले स्थलेषु उच्चप्रदेशेषु, तथैव निम्नेषु निम्नभूमिप्रदेशेषु बीजानि वपंति. कोऽर्थः? वर्षाकाले क्षेत्रोकारका बीजं वपंत | | एवं चिंतयंति, यदि प्रचुरा वर्षा भविष्यंति, तदा स्थलेसु फलावाप्तिर्भविष्यति, यदि चाल्पा वर्षा भविष्यति, तदा | निम्नप्रदेशेषु फलावाप्तिभविष्यति. उभयत्रोच्चनीचप्रदेशेषु बीजं वपंति, न पुनरेकत्रैव बीजं वपंति. यदि यूयं ब्राह्मणा
For Private and Personal Use Only