SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राधेल चतुर्विध आहार वगेरे छे ते एक पक्ष=मात्र ब्राह्मणोनाज अर्थनुं छे. शूद्रोने न देवाय, तेवू ब्राह्मणतुं छे वळी आ आत्माउत्तराध्य-DE भाषांतर र्थिक ब्राह्मणोये पण पोतेज जमवानुं अन्यने कोइने देवाय नहिं तेवु छे ए कारणथी अमे ब्राह्मण भोज्य अन्नपान तने नहि आपी यनसूत्रम् P अध्य०१२ शकीए. अहीं तुं शा माटे उभो छे? अमारा धर्म शास्त्रोमां कडं छे के-'शूद्रोने आत्मज्ञान न आपq, हविष्यनुं शेष न देवू, तेने | ॥६७४॥ धर्मोपदेश न करवो तेम तेने कोइ व्रतादेश पण न करवो'. ११ त्यारे यक्ष फरीने बोल्यो के.-. ॥६७४॥ थलेसु बीयाई वति कासया । तहेवै निन्नेसु य आससाए ॥ एयाइ सद्धाइ दलाहि मॅज्ज्झ । आराहए पुण्णमिणं खु खेतं ॥ १२ ॥ (कासगा) खेडुतलोको (बीआई) धान्यबीजने (थलेसु) भूमिने विषे तेहेव तेमज (निन्नेसु अ) नीची भूमिने विषे [आससाए] आशाए करीने विपति वावे छे माटे [आइ आवा (सद्धाइ) श्राद्धवडे करीने (मज्झ) मने (दलाहि) आपो. (इण) आ-हुं [पुण्ण] पुन्य (खित्त) क्षेत्ररूप छु खु] अवश्य (आराहर) आराधो. १२ । व्या०-एतया अनया उपमया श्रद्धया भावनया मह्यं दध्वं? खु इति निश्चययेन इदं मल्लक्षणं पुण्यं शुभं क्षेत्रमाराधयत? एतया इति कया उपमया? तामुपमामाह-कर्षकाः क्षेत्रीकारका नरा आशंसया विचारणया काले वर्षा | काले स्थलेषु उच्चप्रदेशेषु, तथैव निम्नेषु निम्नभूमिप्रदेशेषु बीजानि वपंति. कोऽर्थः? वर्षाकाले क्षेत्रोकारका बीजं वपंत | | एवं चिंतयंति, यदि प्रचुरा वर्षा भविष्यंति, तदा स्थलेसु फलावाप्तिर्भविष्यति, यदि चाल्पा वर्षा भविष्यति, तदा | निम्नप्रदेशेषु फलावाप्तिभविष्यति. उभयत्रोच्चनीचप्रदेशेषु बीजं वपंति, न पुनरेकत्रैव बीजं वपंति. यदि यूयं ब्राह्मणा For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy