________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भाषांतर
ते मुनि एम बोल्या के-अत्रे अन्न तो ज्यां त्यां नखाय छे तो तमारे एवी बुद्धि राखवी के-आ तपस्वी आहार माटे आव्यो छे | उत्तराध्य-18 यनसूत्रम् | तो ए पण अवशेष आहार भले पामे-आम विचारीने मने शुद्ध आहार दीओ-एम यक्षे का त्यारे ते ब्राह्मणा शुं बोल्या ते कहे छे |
अध्य०१२ उचक्खडं भोयणमाहणाणं । अत्तट्टियं सिद्धं इहे पपखं ॥ ॥६७३॥
AG६७३।। न उ यं एरिर्समरूपाय । दाहाभु तुम्भ किमिदं ठिओसि ॥ ११ ।। [माहणाण] ब्राह्मणोनु (अत्तद्विअ) पोताना माटेज थयेलु (उवक्खड) संस्कार करेलु (भाअण) भोजन (इइ) अहीं [सिद्धि] सिद्ध कर्यु छे ते (एगपक्ख) फक्त एक पक्ष माटे अर्थात् ब्राह्मणो माटे छे. (परिस) आवी जातनु (अशा पाण') अन्न पाणी (वय) अमे (तुभं) तने [न हु दाहामु] नहींज आपीए [किमिह] केम अहीं (ठिओ सि) तु उभो रह्यो छु. ११
___व्या०-रे भिक्षो ! इहास्मिन् यज्ञपाटके भोजनं यदुपस्कृतं घृतहिंग्वाधान्यकमिरचलवणजीरकादिभिः कृतोपDell स्कारं शाकादि, पुनरिह सिद्धं चतुर्विधाहारं राद्धं वर्तते. एकः पक्षो ब्राह्मणो यस्य तत् एकपक्ष, एतदाहारं शूद्रेभ्यो न
देयमस्ति, ब्राह्मणानां वर्तते, पुनरिदमाहारमार्थिकं, आत्मार्थे भवमात्मार्थिक, ब्राह्मणैरप्यात्मा नैव भोज्यं, न त्वन्यस्मै कस्मैचिद्देयमित्यर्थः. तु इति तेन हेतुना वयमेतादृशं ब्राह्मणभोज्यमनपानं तुभ्यं न दास्यामः. इह त्वं किं स्थितोऽसि? अस्माकं धर्मशास्त्र उक्तमस्ति-न शूद्राय मति दया-नोच्छिष्टं न हविःकृतं ॥ न चास्योपदिशेद्धर्म । न चास्य व्रतमादिशेत् ॥१॥ ११ ॥ तदा यक्षः पुनः पुनरवादीत्
हे भिक्षु! अहीं आ यज्ञवाटमां जे भोजन घी, हींग, धाणा, मरिच, लवण, जीरे इत्यादिकथी वघारेल शाकादिक तथा सिद्ध
For Private and Personal Use Only