________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[भवयाण'] तमार' [प] आ देखा (पभू) घणु [अन्म'] अन्न (विअरिजइ) अनाथने आपवामां आवे छे तथा [खजइ] बाजा उत्तराध्य- (भुजइ) तथा दाळ भात (मे)मने जायणजीविणो] भिक्षावडे आजीविका चलावनार [जाणहि] जाणो (त्ति] आ कारणथी [तवस्ती]
भाषांतर यनसूत्रम् हु एक तपस्वी [सेसावसेस] वधेला आहारने [लहऊ पामु. १०
अध्य०१२ ॥६७२॥
व्या०- अत्र 'भक्याण' इति भवतां एतत् समीपतरवर्ति अन्नं प्रभूतं, अद्यते इत्यन्नं भक्ष्यं प्रभूतं प्रचुरं विद्यते. | ॥६७२।। तदेव प्रचुरत्यं दय॑ते, 'वियरिज्जइ' इति वितीर्यते दीनहीनानाथेभ्यः सर्वेभ्यो पितीयते विशेषेण दीयते, पुन. खाद्यते ||JEII | खज्जकघृतपूरादिकं सशब्द भक्ष्यते, पुनर्भुज्यते संडुलमुद्गदाल्यादि सवृतमाकंठं अभ्यवहायते. इत्यनेन अत्र काचि
| कस्यापि भक्ष्यवस्तुनी न्यूनता न दृश्यते. यूयं मे इति मा याचनजीविन जानीत? याचनेन भिक्षया जीविन जीवि२६तव्यं अस्येति याचनजीवी; तं, इति अस्मात्कारणात तपस्वी मल्लक्षणो मुनिरपि; अत्र शेषावशेष शेषादपि शेवं | शेषावशेषमुद्धरितं प्रतिप्रायमाहारं लभतां प्रामोतु, इत्यपि यूयं जानीत. कोऽर्थः? स मुनिरवादीत ; अत्र अन्नं यत्र तत्र
परिष्टाप्यते, भवद्भिरेतादृशी बुद्धिः करणीया, अयं तपस्वी आहारार्थमागतोऽस्ति; अयमपि शेषावशेषमाहारं प्रामोतु, | | इति विचार्य मह्यं शुद्धमाहारं दीयतामिति दीयतामिति यक्षेणोक्ते सति ते ब्राह्यणाः किं प्राहुरित्याह ॥१०॥
तमारुं आ=पांसे पडेलु खावा योग्य पुष्कळ अन्न छे; (पुष्कळपणुं दर्शावे छे. दीन, हीन, अनाथ वगेरे सर्वेने अपाय छे; फरा | खाजा वगेरे खवाय छे तेमज दाळ भात आदिक घी नाखीने जमाय छे, अर्थात् अहीं कोइ जातनी न्यूनता नथी तो पछी याचन| जीवी याचन-भिक्षा उपर जीववावाळा मारा जेयो तपस्वी पण, शेषमाथी पण बलु प्रांत माय आहार भले पामे' एम जाणो.
For Private and Personal Use Only