SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा अहीं यश पाटकने विपे आव्यो छु.९ उत्तराध्यघनमन्त्रम व्या०-स यक्षः किमवोचत् ? तदाह-भो ब्राह्मणाः भवद्भिरुक्तं कोऽसि रे त्वं? तस्योत्सरं-अहं श्रमणोऽस्मि, भाषांतर श्राम्यति तपसि श्रमं करोतीति भ्रमणस्तपस्वी. पुनरहं संयतः सावधव्यापारेभ्यो निवर्तितः. पुनरहं ब्रह्मचारी, ब्रह्मणि 6 अध्य०१२ ॥६७१॥ IRE | भौगत्यागे चरति रमते इत्येवंशीलो ब्रह्मचारी. पुनरहं धनपचनपरिग्रहाद्विरतः, तत्र धनं गोमहिष्यश्वादिचतुःपद ॥६७११ः रूपं, पचनमाहारादिपाकः, परिग्रहो गणिमधरिममेय्यपरिच्छेद्यादिद्रव्यरूपः. कया आशया इहागतोऽसि? अस्योत्तर र भो ब्राह्मणाः! भिक्षाकाले भिक्षावसरेऽन्नस्यार्थायात्रागतोऽस्मि, कीदृशस्यान्नस्य? परप्रवृत्तस्य, परस्मै परार्थ प्रवृत्तं पक्कं परप्रवृत्तं, गृहस्थेनात्मार्थ राद्धं ॥ ९॥ Jll ते यक्ष शुं बोल्यो? ते कहे छे-हे ब्राह्मणो? तमे कह्यु-'तुं कोण छो?' तेनुं उत्तर-९ श्रमण छ तपमा श्रम ले छे ते श्रमण = | तपस्वी, वळी हुं संयत सदोष व्यापारथी निवृत्त छु, ब्रह्मचारी ब्रह्म एटले भोग त्याग, तेमां रमनारो छु; तेमज धन-गाय भम all घोडां वगेरे, पचन आहार पकाववो तथा परिग्रहगणिम, धरिम, मेय, परिछेद्य इत्यादि द्रव्य रूप; एनाथी विरत छु; 'कइ आशाये | अत्रे आव्यो छो?' एर्नु उत्तर-'हे ब्राह्मणो ! भिक्षा अवसरे अन्नने अर्थे अत्रे आव्या छ. केवा अन्नने माटे ? परप्रवृत्त परने माटे पकावेलां गृहस्थे पोता माटे रांधेलां. ९ वियरिजा खजइ भुजह य । अन्नं पभूयं भवयोणमेयं । जाणाहि म जाणजीवणु ति सेसावसेसं लहउ तवस्सी ॥ १०॥ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy