________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काले नियुकावासी पक्ष, माधुशारीरे प्रवेश करवाए, महान निकडनी
भाषांतर अध्य०१२
॥६७०॥
(उदाहरित्था) गोल्यो. ८ उत्तराध्य
व्या-तस्मिन् काले तिदुकवृक्षवासी यक्ष इमानि वक्ष्यमाणानि वचनान्युदाहार्षीदवोचदित्यर्थः किं कृत्वा? यनसूत्रम्
| निजकं शरीरं प्रच्छाद्य, स्वशरीरं प्रच्छन्नं विधाय, साधुशरीरे प्रवेशं कृत्वा, कथंभूतः स यक्षः तस्य मुनेरनुकंपकः, ॥६७०॥ अनुरूपं कंपते चेष्टते इत्यनुकंपकः. साधोः सेवक इत्यर्थः. तिंदुकवनमध्ये एको महान तिकदृक्षोऽस्ति, तस्य वृक्षस्याध
| स्तस्य चैत्यमस्ति, तत्र साधुः कायोत्सर्गेण तिष्टति, तस्य साधोधर्मानुष्ठानं दृष्ट्वा गुणरागी सेवकः संजातोऽस्तीति DEभावः. स यक्ष इत्यवादीत् ॥ ८ ॥
| ते काळे तिदुकवृक्षवासी यक्ष आवां (हवे पछी कहेवामां आवशे ते) वचनो बोल्यो. केम करीने? पोतानुं शरीर छार्नु राखाने Tad अर्थात् साधु शरीरमा प्रवेश करीने; यक्ष केवो? ते मुनिनो अनुकंपक-अनुरूप चेष्टा करनारो-साधुनो सेवक-तिदुकवनमा एक
| महोटा तिदुकानी नीचे ते यक्षनु चैत्य स्थान हतुं. त्यां साधु कायोत्सर्ग करी रहेता ते साधुनां धर्मानुष्ठान जोइने ए यक्ष साधुना| | गुणोथी अनुरागी थइ सेवक बन्यो; ए यक्ष बोल्यो ते कहे छे. ८
समणो अहं संजयो बंभयारी । विरओ अहं धणेपयणपरिग्गहाओ।
परप्पवत्तस्स उ भिक्खकाले । अन्नस्स अट्टा इहमोगओमि ॥९॥ | (अह) हु [समणो] श्रमण-तपस्वी तथा हु (सजमो) संयत [भयारो] ब्रह्मचारी छु (धणपणपरिग्गहाओ विरओ) धन आदिक परिग्रहथी विरक्त [3] पुन: भिक्खकाले) भिक्षावसरे (परप्पवित्तस)परनो माटे पकावेलां [अन्नस्स अट्ठा] अन्न अर्थे [इहमागओम्हि।
For Private and Personal Use Only