SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥ ३८४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ षष्ठमध्ययनं प्रारभ्यते ॥ पूर्वस्मिन्नध्ययने कामसकाममरणे उक्ते, तत्र सकाममरणं निर्ययस्य भवति, ततो निर्ग्रथस्याचारः षष्ठेध्ययने कथयति, अयं पंचमष्टाध्ययनयोः संबंध: — अथ पष्ट अध्ययननी आरंभपूर्व अध्ययनमां अकाम तथा सकाम मरण कयां, तेमां सकाम मरण निर्ब्रयनो आचार आ पष्ट अध्ययनमां कहेवाशे, आ पांचमा तथा छट्टा अध्ययननी संगति समजवी. जीवंतोऽविजा पुरिसा । संव्वे ते दुक्खसंभवा ॥ लुप्पति बहुसो मूढा । संसारंम्मि अणतिगे ॥ १ ॥ मूलार्थ:- ( जाव'तऽविजा) - जेटला तत्वज्ञान रहित ( पुरिसा ) -पुरुषो के (ते सव्वे ते सर्वे [ दुक्खसंभवा )= दुःखनां स्थानरूप छे, ( मूढा ) = मूढ [ अणतप] - अनंत एवा (संसारम्मि) =आ संसारने विषे [बहुसो] - वारंवार (लुप्पति) = पीडा पामे है ॥ १ ॥ व्या० - यावतोऽविद्याः पुरुषास्ते सर्वेऽपि मृढाः संसारे बहुशो वारंवारं लुप्यंते, आधिव्याधिवियोगादिभिः पीड्यन्ते न विद्यते विद्या सम्यग्ज्ञानं येषां तेऽविद्याः, अत्र नन् कुत्सितार्थवाचकः, ये कुत्सितज्ञानसहिता मिथ्यात्वोपहतचेतसो वर्तन्ते, ते मूर्खाः संसारे दुःखिनो भवंति कीदृशे संसारे ? अनंतकेऽपारे कीदृशास्तेऽविद्याः ? दुःखसंभवाः, दुःखसंभवो येषु ते दुःखसंभवा दुःखभाजनमित्यर्थ, यावतोऽविद्या इत्यत्र प्राकृतत्वादकारोऽदृश्यः ॥१॥ अर्थः- जेटला अविद्य पुरुषो छे ते सर्वे मूढ, संसारमां वारंवार लोपाय छे, अविध एटले जेने सम्यग्ज्ञान होतु ं नथी. अहीं For Private and Personal Use Only भाषांतर अध्ययन ६ 1136811
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy