SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् भाषांतर अध्ययन ॥३८५॥ ॥३८५|| नञ् (अ) कुत्सित अर्थनो वाचक छे. अर्थात् कुत्सित ज्ञानयुक्त मिथ्यात्ववडे जेनां चित उपहत होय तेवां मूर्खलोको आ अनंतक अपार संसारने विषये ए दुःखसंभव अविद्यजनो बहुशः अनेकवार-आधिव्याधिवियोगादिकथी पीडाय छे. 'यावतो, विद्या' एमां प्राकृतना नियम प्रमाणे अकार अदृश्य छे. ॥१॥ अत्राविद्यापुरुषोदाहरणं यथा-कश्चिद् द्रमकोऽभाग्यात कापि किंचिदनाप्नुवन् पुरावहिरेकस्मिन् देवकुले रात्राबुषितः, तत्रेकं पुरुषं कामकुंभप्रसादेन यथेष्टभोगान भुलानं वीक्ष्य प्रकामं सेवितवान् , तुष्टेन तेन तस्य भणितं भो तुभ्यं कामकुंभं ददाम्युत कामकुंभविधायिनी विद्यां ददामि! तेन विद्यासाधनपुरश्चरणादिभीरुणा विद्याभिमंत्रितं घटमेव मे देहीति भणित, विद्यापुरुषेण विद्याभिमंत्रितो घट एव तस्मै दत्तः, सोऽपि तत्प्रसादात्सुखी जातः, अन्यदा | पीतमद्योऽयं पुरुषस्तं कामकुंभ मस्तके कृत्वा नृत्यन् पातितवान् , भग्नः कामकुंभस्ततो नासो किंचिदर्थमवाप्नोति, शौचति चवं यदि मया तदा विद्या गृहीताऽभविष्यभदाभिमंत्र्य नवं कामकुंभमकरिष्यं, पूर्ववदेव सुग्वी चाभविष्य, एवमविद्या नरा दुःखसंभवः क्लिश्यते ॥१॥ अत्र अविद्यापुरुषy उदाहरण कहे छे-कोई एक द्रमक नामनो अभाग्यनेलीधे क्यांय पण कंइए न पाम्यो तेथी शहेरनी बहार एक देवमंदिरमा रात्र रह्यो. त्यां एक पुरुष कामकुंभना=[मनमा कामना करे ते पदार्थथी ए कुंभ भराइ जाय.] प्रसादथी पोतानि इच्छानुसार भोगभोगवतो जोइने तेनी घणी सेवा करी तेथी तेणे तुष्ट थइने कह्यु के-तने हुँ कामकुंभ आपुं ? के कामकुंभ सिद्ध करनारी विद्या दउँ ? त्यारे पेला अभागी पुरुष-विद्यासाधान पुरश्चरणादिक विधाननी तरखडना भयथी-'मने विद्या For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy