________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
الد
भाषांतर अध्ययन५
॥३७८॥
भिक्षुको (मिहत्थेवा )-गृहस्थीओ ( संजम' ) संयमनो अने (तयं)=बार प्रकारना तपनो (सिक्वित्ता)-अभ्यास करीने (तानि) ते
(ठाणोणिस्थानो प्रत्ये [गच्छति)-जाय छे ॥ २८ ॥ उत्तराध्ययन सूत्रम्
व्या०-ते भिक्षादा भिक्षावृत्तयः साधवोऽथवा गृहस्थाः श्राद्धाः संयम पुनस्तपः शिक्षयित्वा हृदि धृत्वा तानि
स्थानानि गच्छंति प्राप्नुवंतीति तृतीयगाथायाः संबंधः.ते के भिक्षादाः ? पुनस्ते के च गृहस्थाः ? ये परिनिवृताः ॥३७८॥
संति, परि समंतानिवृता विधूतकषायमलाः, तानि कानि स्थानानि ? उत्तराणि सर्वेभ्यो देवलोकेभ्य उपरिJE स्थानि पंचानुसरविमानानि, पुनः कीदृशानि तानि ? विमोहान्यज्ञानरहितानि, येषु स्थानेषुत्पन्नानां देवानां मिथ्या
स्वाभावात् सम्यक्त्वं भवतीत्यतो विमोहानि, पुनः कीदृशानि ? युतिमंति दीप्तियुक्तानि प्राकृतत्वाल्लिंगव्यत्ययः. पुनः कीदृशानि स्थानानि यक्षैर्देवैः समाकीर्णानि सहितानि, पुनः कीदृशानि ? आसमंतादाहादपूर्वकं दुःखराहित्येन उष्यते येषु तान्यावसानि. कथंभूनास्ते भिक्षादा गृहस्थाश्च ? यशखिनः, कुत्रचिट्ठीकांतरेऽत्र गाथायामुक्तानि साधुश्राद्धानां विशेषणानि संति, पुनः कीदृशा भिक्षादगृहस्थजीवदेवाः ? • दीहाउया' दीर्घायुषः पल्यसागरोप. मजीविनः, पुनः कीदृशाः ? ऋद्धिमंतो रत्नादियुक्ताः, पुनः कीदृशाः ? समृद्धा अत्यंतपकटाः, पुनः कीदृशाः ? कामरूपिणः कामं स्वेच्छापूर्व रूपं येषां ते कामरूपिणः, यादृशं रूपं मनसि वांछंति तादर्श कुर्वतीत्यर्थः पुनः कीदृशाः ? अधुनोत्पन्नसंकाशाः, येषां कांतिऋद्धिदीप्तिवर्णादिकं दृष्ट्वेति ज्ञायते यदेते इदानीमुत्पन्नाः संति, पुनः कीदृशाः? भूयोऽचिर्मालिप्रभाः. कोटिसूर्यप्रभाः. अर्चिषा ज्योतिषामालते शोभंते इत्येवंशीला अर्चिमालिनः सूर्याः,
ا ر داننا لن الابل المال
SODEndDTDCखDURA
عن
عودا و صعود
For Private and Personal Use Only