________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलार्थ:-(एव)-आ प्रमाणे [सिक्खासमावणे) शिक्षाने पामेलो धावक (गिहवासे वि]-गृहवासने विषे पण [सुब्बए)-साराव्रतउत्तराध्य-PE वाळो थइने (छविपञ्चाओ-औदारीक शरीरथी (मुच्चइ)-मुकाय छे, तथा (जक्खसलोगय) यक्षना स्वर्गने (गच्छे)-पामें छे ॥२४॥
भाषांतर यन सूत्रम्
व्या०-एवममुनाप्रकारेण शिक्षासमापन्नः श्राद्धाचारसहितो गृहस्थावासेऽपि सुब्रतो द्वादशत्रतधारकः सन् त्वक अध्ययन५
| पर्वतोमुच्यते, त्वक् चर्म पर्व जानुकूर्परगुल्फादि, ततो मुक्तो भवति, औदारिकशरीरान्मुच्यते, पुनःस श्राद्धो यक्षसलो॥३७६॥
॥३७६॥ PE|कतां गच्छेत् , सह लोकेन वर्तत इति सलोकः. यक्षदेवैः सलोको यक्षसलोकस्तस्य भावो यक्षसलोकता तां देवजा-16 | तित्वं प्रामोतीत्यर्थः, अत्र पण्डितमरणप्रस्तावेऽप्यवसरप्रसंगोहालपण्डितमरणमुक्तं ।। २४ ।। ____ अर्थः-एमउक्तप्रकारे शिक्षासमापन्नधर्मशिक्षा पामेलो श्राद्धाचारसहित, गृहवासमां पण एटले गृहस्थाश्रममां पण जो सुत्रत द्वादशत्रतधारक थइने त्वक्पर्वधी-त्वक-चर्म तथा पर्व-गोठण कोणी वगेरे, अर्थात् आ औदारिक शरीरथी-मुक्त थाय छे, फरीने ते श्राद्ध यक्षनी सलोकताने पामे छे, यक्षोनी साथे एक लोकमां निवासरुप यक्षसलोकता अर्थाद् देवजातिने प्राप्त थाय छे, अत्रे पंडितमरणनो प्रस्ताव चाल्यो तेमां अवसर प्रसंग होवाथी बालमरण तथा पंडितमरण एम मरणना बे प्रकार कही देखाड्या ॥२४॥
अहे जे संबुडे भिक्खू । वुण्हमनयरे सिया ॥ सव्वदुक्खपहोणे वा । देवे वाविमर्हडिए ॥ २५ ॥ मुलार्थ:-(अह)-हवे [जे-जे ( संवुडे)-संवृत [भिख्खु-साधु छे. ते (सव्वदुखप्पहीणे वा ]-सर्व दुःखरहित पवा मोक्षने विषे अथवा (महिहिप)-महधिक पवा (देवे वावि)-देवने विषे एम (दुण्ड)- मांथी (अन्नयरे)-एकने विषे (सिआ)-उत्पन्न थाय छे.
ا نتلقافلة لنقل الملك المال الفنان علينا في العلن
مالالد الفالحالات من الوكالة
الكلية التقت
For Private and Personal Use Only