________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagersuri Gyarmandir
व्या०-एकेभ्यो भिक्षुभ्यो निलवभग्नचारित्रादिभ्यः पाखंडिकुतीर्थिभ्यश्च, आगारस्था अपि गृहस्था अपि संयमुत्सराः उत्सराध्य-E!
संति, संयमेन देशविरतिलक्षणेन धर्मगोचराः प्रधानाः संति, सर्षपमेरुपर्वतयोरियांतरमस्ति, सर्वेभ्यो विविधत्रिविध- भाषांतर यन सूत्रम् । प्रत्याख्यानधरेभ्योऽगारस्थेभ्यः साधवः षड्बतषट्कायरक्षकाः संयमेन सप्तदशभेदेनोत्तराः प्रधानाः समीचीनाः संति. Bअध्ययन५ ॥३७२।। अर्थः-एके-केटलाएकनिहव अने भग्नचारित्र भिक्षु साधुओना करतां तेमज पाखंडी तीर्थातरीयोनां करतां तो अगारस्थ=
॥३७२॥ | गृहस्थो पण संयमोत्तर-संयम एटले देशविरतिलक्षण धर्मवडे उत्तर, अर्थात् अधिक सारा होय छे तेभोमां सर्पप तथा मेरुपर्वत जेटलो अंतर होय छे. तेमज सर्व द्विविध तथा त्रिविध प्रत्याख्यान धारण करनारा गृहस्थो करतां पइव्रत पट्काय रक्षक होइ सप्तदशभेदभिन्न संयमवढे साधुओ उत्तर=अधिक श्रेष्ठ होय छे. ॥ २० ॥
___ अब दृष्टांत:-एकः श्राषकः साधु पृच्छति श्रावकाणां साधूनां च मितः कियदंतरं ? साधुनोतं मेरुसर्षपोपममंतरं, ततः आकुलीभूतः स श्रावकः पुनः पृच्छति कुलिङ्गिनां श्रावकाणां मिथः कियदतरं ? साधुनोक्तं तदपि मेरुसर्षपोपमंतर. ततः स श्रावकः स्वस्थो जात इति. ॥ २० ॥
अत्रे दृष्टांत कहे डे-एक श्रावकें साधुने पूछ्यु के-श्रावकमां अने साधुमां सुंअंतर? साधुए का-मेरु अने सर्षपतुल्य. अंतर समजवू. आकुल थयेला श्रावकें फरी पूछ्यु के-'कुलिंगी व्यर्थ साधुचित धारण करनार तथा श्रावक ए बन्नेमां शुं अंतर? | साधुए कहुं के-एमां पण मेरु अने सर्षप जेटलुं अंतर आ सांभळीने श्रावक स्वस्थ थयो. ॥ २०॥
For Private and Personal Use Only