SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥ ३७० ॥ S www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरेणपि संपुण्णाणं । जहां में तमणुर्सेयं ॥ विष्पंसन्नमणांघायं । संजयाणं सीमओ ॥ १८ ॥ मूलार्थ:- ( जहा ] - जे प्रकारे (मे) = माराथकी (त) = ते सकाममरण (अणुस्तुअ ) = तमे सांभळ्यु के (मरण पि) ते मरण पण [ सपुष्णाण ]= पुण्यवाळा अने [बुसीमओ ) - जेओने इन्द्रिय वश के रवा (संजयाण )= संयमवाळाने दोय छे ते मरण ( विप्पन्न )= विशेषे करीने कषायादिक रहित [ अणाधाम) = आघात रहित होय हे ॥ १८ ॥ व्या०—सपुण्यानां पुण्यवतां संयतानां यथा मे मया मरणमनुश्रुतमवधारितं, भो भव्यास्तत्सकाममरणं भवनिर्मनसि धार्य, कीदृशं सकाममरणं ? विप्रसन्नं विशेषेग कषायादिमलराहित्येन प्रसन्नं निर्मलं, पुनः कीदृशं अनाघातं न विद्यते आघातो यत्नवत्त्वेनान्यजीवानां संयमजीवितव्यस्य च नाशो यस्मिंस्तदनाघातं, कीदृशानां संयतानां ? ' घुसीमओ ' आर्षत्वाद्वश्यवतां वश्य आत्मा येषां ते वश्यवंतः तेषां जितात्मनामित्यर्थः ॥ १८ ॥ अर्थः- सपुण्य = पुण्यवान् तथा संयत= संयमवान् जनोनुं जेतुं मरण में अनुश्रुत=सांभळ छे - शास्त्रश्रवणपूर्वक निश्चित करेलु छे ते सकाममरण, हे भव्य जीवो ! ते विप्रसन्न एटले विशेषतः कषायादि मल रहित होवाथी निर्मल तथा अनाघात =जेमां यत्नवान रहेनार अन्य जीवोना संयमजीवितनो आघात = नाश - नथी तेवुं वश्यवान् वश्यात्मा अर्थात् जितात्मानुं सकाममरण सांभळो. इमं संसु भिक्खु । र्न ईमं सर्व्वसुगारिसु ॥ नाणसीला अणारंत्था । विसेंमसीला यें भिक्खुणा ॥ मूलार्थ:- (इमं) = आ सकाममरण [सव्वैसुभिक्खुसु )-सर्व साधुओने (ण) = होतु नथी तथा [[म] =आ पंडितमरण (सब्बे सुगारि सु) = सर्व For Private and Personal Use Only 波波 भाषांतर अध्ययन५ ॥३७० ॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy