________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
पुत्तराध्यपन सत्रम्
भाषांतर
अध्ययन५
॥३६७॥
| ॥३६७||
तत्थोववाइयं ठाणं । जहा मे तैमणुस्सुयं ॥ अहाकम्मेहि गर्छतो। सो" पच्छा परितप्पेई ॥ १३ ॥ मूलार्थः-(तस्थ) त्यां (जहा) जे प्रकारे (उपचार) श्रीपपातिक (ठाणे)-स्थान के, (त) ते (मे) में (भणुस्सुम) सांभम्यु, तथा वळी (अहाकम्मे हिं)-यथाकर्मे करीने (गच्छतो जतो वो (सो)-ते मनुष्य [परछा-आयुष्यने अते (परितप्पा)-परिताप पामे छे.
व्या-तत्र नरकेषु औपपातिकं स्थानं वर्तते, उपपाते भवमोपपारिक, तत्रौपपातिके स्थानेन्तर्मुहर्तादनंतरं छेदनभेदनताडनतजनादिकं स्यात् , यथा तारकादिस्थानं मे मयानुश्रुतं वर्तते, अवधारितमिति चितयन् पश्चादायुःक्षये यथा कर्मभिगच्छन् म परितप्यति ॥ १३ ॥ ____ अर्थः-तत्र ते नरकने विषये औषपातिक स्थान उपपात अधःपतन जेमा थाय ते औपपातिक स्थान, अर्थात् मुहूर्त्तने अनंतर छेदन, भेदन, ताडन, तर्जन आदिक यातनाओ देवाय के ते स्थान में सांभळेलु छे. आम निश्चित चिंतन करता ते पामर, पश्चात, आयुःक्षय थतां कर्मपमाणे नरकादिगतिपामी परिताप करे के ॥ १३॥ जही सागडिओ जाणं सम्मं हेच्चा महाप: ॥ विसंमं मग्गमोईण्णो । अक्खे भैग्गंमि सोय ॥ १४ ॥ मूलार्थ:-जहा)-जेम (सागडिमो) रथहांकनार [जाणं)-जाणतो सतो (सम) समान पवा (महापह) राजमार्गने [हेच्या)-तजीने [विसम-विषम पवा (मम्ग] मानने विचे (भोरणो) उतयों. (मक्खे)मक्ष-गाडानी धरी [भग्गमि)-भांगी गये सते [सोया-शोककरेछे
व्या-पथा शाकटिकः समंसमीचीन महापर्थ राजमार्ग हित्वा त्यक्त्वा विषमं मार्गमुनीर्णःसन् यानं शकटं 'अक्खे'
For Private and Personal Use Only