SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यपन सूत्रम् ॥ ३६४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः – ते बाल=मूर्ख=हिंस्र = हिंसनशील बने छे, वळी मृषावादी=खोडं बोलनार थाय छे, माइल = माया = कपट करनारो तथा | पिशुन परनिंदा करनारो तथा शढ पटले वेववादला करी लोकोने धूतनारो मूर्ख, सुरा पीये, मांस खाय, तो पण आ मारुं श्रेय= सारुं करनारु छे एम माननारो अतएव शठ थाय छे. ९ कायेण वयैसा मंत्ते । वित्ते' गिद्धे अ इस्थिसुं ॥ दुहुओ मेलं संचिइ । सिसुँणा मूलार्थ:- [कायसा)- कायावडे ( वायसा ) = वचनवडे (मत्ते) = गर्विष्ट, तथा [वित्ते ]= धनने विषे (अ)= अने ( इत्थिसु )= स्त्रीओने (गिद्धे) = आसक्तिवाळो (दुइओ) - राग अनें द्वेष ए बन्ने प्रकारे करीनें (मल) - कर्ममळनो (संचिणइ = संचय करे छे बांधे छे. (सिसुणागुब्व) =जेम अणसीयो (महिअ ) माटीवडे खरडाय छे. टियं ॥ १० ॥ For Private and Personal Use Only विषे ध्या०-पुनः कीदृशः सः? कायेन मत्तः, पुनर्वचसा मत्तः मपुनर्वित्ते द्रव्ये गृद्धो लोभी च पुनः स्त्रीषु गृद्धः, कायेन मत्तो यत|स्ततः प्रवृत्तिमान् बलवानहं रुपवानहमिति चितयन् वा वचसात्मगुणान् कथयन मुखरोऽहमिति वा चिंतयन् उपलक्षणत्वान्मनसा मदोन्मत्तो धारणादिशक्तिमानहमिति वा चिंतयन् स 'दुहओ ' द्वेधा द्वाभ्यां रागद्वेषाभ्यां मलं संचिनुते मलसंचयं कुरुते, कः कामिव ? शिशुनागोऽसो द्वींद्रियजीवविशेषो भूनागो यथा मृत्तिकां संचिनुते, स च स्निग्धतनुतया बहिः प्रदेशे शरीरे रेणुभिरवगुंठ्यते, अंतश्च मृत्तिकामेवाश्नाति ततथ मृत्तिकातो बहिर्निंस्सरन सूर्यकिरणैः शुष्यन् क्लिश्यति, विनिश्यति, विनश्य च मृत्तिकागा एव वृद्धिं कुरुते तथा सोऽपि मलं कर्ममलं वर्धयति, कर्मणेवोत्पद्यते पुनः कर्ममलवृद्धि करोतीत्यर्थः ॥ १० ॥ 窕飛美美時 भाषांतर अध्ययन५ ॥ ३६४ ॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy