________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन५
||३६२॥
___ अर्थ:-तेथी काम भोगना अनुरागथी ते धृष्ट बनेलो पुरुष, त्रस=दुःखथी त्रास पामी एक स्थानथी स्थानांतरे जवानी उत्तराध्य-SEL
गतिशक्तिवाळा पाणी द्वींद्रियादिक जीव, तथा स्थावरमां दन्डने आरंभे छे, एटले मनवाणी काया बढे पीडा आदरे छे, ते पन सूत्रम् अर्थेकरी एटले द्रव्य उत्पादन निमित्ते अथवा अनर्थे करी, एटले कंइ पण प्रयोजन विना भूतग्राम पृथ्वि, जल, तेज, वायु, वन
स्पति, एकेंद्रिय, द्वींद्रिय, केंद्रिय चतुरिंद्रिय तथा पंचेद्रिय जीववर्गनी विशेषे करी हिंसा करे छे. ॥३३२॥
____ अनाजपालकथा यथा-एकः पशुपालो वटतलेऽजासुसुप्तासु तत्पबागि छिद्रीकुर्वनश्वापहृतेन कुतश्विदायातेन कस्यचिद्राज्ञः पुत्रेण दृष्टो भणितश्चारेऽहंयस्य कथयामि तदक्षीणि त्वं पातयिन्यसि किं? तेन तत्प्रतिपन्नं, राजपुत्रेण स खनगरे नीतः. एकदाऽश्ववाहनिकाथै गच्छतो राज्ञोऽक्षिणी राजपुत्रप्रेरितः स पातयामास, पश्चात्स राजपुत्रो राजा जातः, | पशुपालस्यैवमुवाच वरं वृणु ? तेनोक्तं यत्राहं वसामि तदेव ग्रामं देहि? राज्ञा तद् ग्रामं तस्य दत्तं, तेन च तत्र घनास्तुंबवल्ल्य आरोपिताः, निष्पन्नेषु च तुंबेषु गुडेन सार्ध तुंबखंडानि खादन गायति, यथा-अहमपि सिक्खिज्जा । सिक्खियं न निरत्ययं ॥ अहमट्टपसाएण | खजाए गुडतुंबयं ॥ १॥ तेन हि पशुपालेन वटपत्राण्यनर्थाय छिद्रितानि, | अक्षीणि पुनरर्थायोत्पाटितानि, उभयत्रापि प्राणवधः कृत इति.॥८॥
आ विषयमा अजपालनी कथा कथा कहे -एक पशुपाल वगडामां बडना झाड तले बाकरां मूतां हतां त्यां वडना JE पानमां छीडां पाडतो हतो त्यां एक राजपुत्र घोडो तांणी आववाथी आवी चड्यो. तेणे तेने दीठो अने तेने कयु के-'अरे !
الفالنافلامسالان ایتالیا و الی
rune
For Private and Personal Use Only