________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
भाषांतर अध्ययन५
॥३०॥
॥३६०॥
मूलार्थ:-(इमे =आ [कामा]-कामभोगो (हत्थागया) हाथमां प्राप्त धयेला छे, अने (जे आणागया)-जे आगामी प्राप्त थवाना छे ते तो (कालिआ]-काळे करीने थवाना छे. (पुणो)=घळी [को]-कयो प्राणी (जाणइ)-जाणे छ ? के (परेलोए)-परलोक (अस्थि वा नत्थि वा ) छे के नथी? ६
व्या०-इमे कामाः कामभोगा हस्तागताः, हस्ते आगता हस्तागनाः स्वाधीना वतेत इत्यर्थः. येऽनागता आगामिजन्मनी भविष्यतीत्यागामिनः, कामभोगसुखास्ते कालिकाः काले भवाः कालिका अनिश्चिताः, को जानाति परलोकः परभवोऽस्ति वा नास्ति वेति भावः ॥३॥
अर्थः-आ काम कामभोग हस्तागत हाथमां आवेला अर्थात् स्वाधीन रह्या हे. तेम जे अनागत आवताजन्ममां थवाना होय ते आगामी काम भोग सुख ते तो कालिक एटले ते काले थवाना होवाथी अनिश्चित छे. कोण जाणे छे जे परलोक छे के नथी.
जणेण संद्धि होक्खामि । ईह बाले पंगभई॥ कामभोगाणुराएणं । केसं संपडिवजई ॥७॥ मूलार्थः-(जणेण सद्धि ) लोकनी साथे (होक्खामि ) हुं थइश-दु पण भोगभोंगवीश. (इह)=आ प्रमाणे (बाले) अज्ञानी माणस (पगम्भइ)-पिठो थइने बोले छे, वळी ते (कामभोगाणुराएण) कामभोगना अनुरागे करीने (केस)-क्लेशने (संपडिवज्जइ-पामे छे.
व्या०-ततः स कामभोगरसगृद्धः पुमान् बाल इति प्रगल्भते, इति धाष्टर्थ गृह्णाति, इत्युक्त्वा धृष्टो भवति, | इतीति किं ? अहं जनेन साध भविष्यामि, अयं कामभोगसुखभोक्ता जनो मादृशो भविष्यति, तेन सार्धमहमपि
بالالالالالالالالالفالطاك الله الله قال الشلالات الت
For Private and Personal Use Only