SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ पञ्चमध्ययनं प्रारभ्यते ॥ अथ पूर्वाध्ययने यावरछरीरभेद इति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तं, सच मरणविभाग भाषांना उत्तराध्ययन सूत्रम् ज्ञानतः स्यात् , अतो मरणभेदमाह, इति चतुर्थपञ्चमयोः सबंधः. ३१ अध्ययन५ पूर्व अध्ययनमां ' यावत् शरीरभेद' एम कहीने मरणकाले पण अप्रमाद करवो एम मृचव्यु.एं तो मरण विभा॥३५॥ ॥३८५. गर्नु ज्ञान होय तो बने माटे मरण भेद कहे छे. आवी रीते चोथा तथा पांचमा अध्ययननी संबंध [संगति] कही. अपर्णवंसि महोहंसि । एंगे तिपणे दुरुत्तरं ॥ तत्थ एंगे महापण्णे । इमं पण्हमुंदाहरे ॥१॥ मूलार्थः-(पगे)-केटलाएक गौतम आदि महापुरुषो (मोहाहंसि-महोटा प्रवाहवाळा अने [दुरुत्तरे]-दुःखे करीने तरी शकाय एवा (अणव सि-संसाररूपी समुद्रने ( तिपणे )-पार पामेला, परंतु (तत्थ )तेमां महापण्णे)-मोटी प्रशावाळा तीर्थकर तो [एगे]-एक | महावीरस्वामी (इम]=आ (पण्ई)-प्रश्नने (उदाहरे) कहे ॥ १॥ व्याख्या-एके महापुरुषा गौतमादयो घातिकर्मरहिता अर्णवात्मसारसमुद्रातीः पारं प्राप्ताः, कीदृशादर्ण| वात? महोघात् , महानोघो यस्य स महौघस्तस्मात् , अत्र प्राकृतत्वाद्विभक्तिव्यत्ययः. हे जम्बू! तत्र देवमनुष्यसभाJe. यामेकस्तस्मिन् काले, अत्र भरतक्षेत्रे एकस्य तीर्थकरस्य विद्यमानत्वादेको महावीरः, इन प्रश्न पृष्टव्यार्थरूपं पश्न | योग्यं वाक्यमुदाजहे उदाहलवान , कथंभूत एकः ? महाप्रज्ञः, महती केवलात्मिका प्रज्ञप्तिर्यस्य स महाप्रज्ञः. ॥१॥ For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy