SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥३५२ ।। www.kobatirth.org मंदी ये फास बहुलोहणिजा । तहॅप्पगारेसु मँणं न कुजा ॥ रक्खेज कोहं विणइजे माणं । मायं न सेविज्जं पहिज्जे लोहं" ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir भूलार्थ:- ( मुहं मुदु) - वारंवार (मोहगुणे ) - मोहना गुणो जे शब्दादिक तेमने (जयंत) = जीतता (चरंत) - संयममार्गमां विचरता एवा (समण) = मुनिने (अणेगरुवा) = कठोर (फासा ) - शब्दादिकविषयों [असम जसं च] - प्रतिकुलपणेज (फुसंती) = स्पर्श करे छे [ ते सु )-ते पियो उपर (भिक्खू - साधुए (मणस्ग)- मनवडे पण ( न पउस्से ) - प्रद्वेष करवो नहिं. ११ मूलार्थ:-मदा-मंद (य) - अने (बहुलोहणिजा ) = अतिलोभ (फासा) =शब्दादिक विषयो छे, तेथी ( तहपगारेसु ] तेथा विषयोने विषे पण (मण)]-चित्त [न कुजा] =न लगाडवु (कोहं)= क्रोधनु (रक्खिज) = निवारण कर, तथा ( मायं) = मानने (विणइज) = दूरकरबो तथा [माय) = मायाने ( न सेवे)= सेववी नहिं, तथा (लोह]-लोभनो ( पयहिज्ज) - त्याग करवो. व्याख्या - च पुनः साधुस्तथाप्रकारेषु विषयेषु मनो न कुर्यात् तथा प्रकारेव्विति कीदृशेषु ? स्पर्शाः ? कीदृशाः संति ? तानाह-स्पर्शा मंदा वर्तते, मंदयंति मूर्षयंति विवेकिनमिति मंदाः पुनः कीदृशाः स्पर्शाः ? बहुलोभनीया बहु लोभयति लोभमुत्पादयंतीति बहुलोभनीयाः पुनः साधुः क्रोधं रक्षेत्, पुनर्मानं विनयेन गर्व स्फेटयेत्, मार्या न सेवेत्, लोभं प्रसयात्परित्यजेत् ॥ १२ ॥ अर्थः- मुहुर्मुहुः वारंवार मोहगुणने जीती अनेकरूपे चरता श्रमण = साधुने स्पर्श इंद्रियार्थ - रूपरसादिक, स्पृशे छे, ते समंजस = साऊँ नहीं, माटे ए स्पर्श = त्रिषयोने भिक्षु मनथी पण चितवे नहिं ॥ ११ ॥ For Private and Personal Use Only भाषांतर अध्ययन४ ॥३५२॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy