________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
ज्ञया प्रवर्तनेन निर्भयस्थान प्रामोति, को यथाशिक्षितवर्नधार्यश्वो यथा, यथाशब्दावार्थे, शिक्षा जातास्येति | उत्तराध्य
शिक्षितः वर्म सन्नाहं धरतीति वर्मधारी, सन्नाहधारकः एतादृशः सुशिक्षितः, कवचधारी चाश्वोऽश्ववारशिक्षायां JEभाषांतर यन सूत्रम
स्थितछंदोनिरोधेन स्वेच्छागमननिषेधेन मोक्ष प्राप्नोति, निर्भयस्थानं प्राप्नोति, शत्रुभिहेतुं न शक्यते, हे अध्ययन
साधो ! पूर्वाणि पूर्वप्रमितानि वर्षागि यावदप्रमत्तः सन् चर ? साधुमार्गे विहर ? तस्मादप्रमत्तविहारान्मुनिः । ॥३४६॥
|॥३४६॥ | क्षिप्रं मोक्षमुपैति. ॥८॥ ___अर्थ:-साधु, छदोनीरोधवडे मोक्ष पामे छे. गुरुना आदेष विनाज प्रवर्तवु ते छंद कहेवाय तेनो निरोध करवो अर्थात् गुरुनी आज्ञाथी प्रवृत्ति करतां निर्भयस्थान प्राप्त थाय छे. यथा-जेम कवचधारी, शिक्षित केळवेलो अश्व जेम घोडासवारनी तालिममा रही स्वेच्छागमनना निषेधयी मोक्ष निर्भयस्थान पामे तेम-' हे साधो ! पूर्वपरिमित वर्षो सुधी अप्रमत्त थइ विचरो. साधुमार्गमा विहार करो, आथी अप्रमत्त विहारथी मुनि शिघ्र मोक्ष पामे छे.
अत्र कुलपुत्रशिक्षिताश्वद्धयोदाहरणं-एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थमश्वी दत्तौ, एकेन कुलपुत्रेण प्रथमो धावनवलनादिकलाः शिक्षितः द्वितीयस्तु द्वितीयेन कुलपुत्रेण न शिक्षितः संग्रामोवसरे प्रथमोऽ|श्वोऽथक्वः पोत इव संग्रामसागरमवगाद्य पारं गतः, सुखी बभूव. द्वितीयस्तु संग्राममध्य एव मृतः, अत्राJE] यमुपनयः-यथासावश्वः कुलपुत्रेग शिक्षितस्तथा धर्मार्थ्यपि स्वातंत्र्यविरहितो गुरुशिक्षितः शिवमाप्नोति.
For Private and Personal Use Only