SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ज्ञया प्रवर्तनेन निर्भयस्थान प्रामोति, को यथाशिक्षितवर्नधार्यश्वो यथा, यथाशब्दावार्थे, शिक्षा जातास्येति | उत्तराध्य शिक्षितः वर्म सन्नाहं धरतीति वर्मधारी, सन्नाहधारकः एतादृशः सुशिक्षितः, कवचधारी चाश्वोऽश्ववारशिक्षायां JEभाषांतर यन सूत्रम स्थितछंदोनिरोधेन स्वेच्छागमननिषेधेन मोक्ष प्राप्नोति, निर्भयस्थानं प्राप्नोति, शत्रुभिहेतुं न शक्यते, हे अध्ययन साधो ! पूर्वाणि पूर्वप्रमितानि वर्षागि यावदप्रमत्तः सन् चर ? साधुमार्गे विहर ? तस्मादप्रमत्तविहारान्मुनिः । ॥३४६॥ |॥३४६॥ | क्षिप्रं मोक्षमुपैति. ॥८॥ ___अर्थ:-साधु, छदोनीरोधवडे मोक्ष पामे छे. गुरुना आदेष विनाज प्रवर्तवु ते छंद कहेवाय तेनो निरोध करवो अर्थात् गुरुनी आज्ञाथी प्रवृत्ति करतां निर्भयस्थान प्राप्त थाय छे. यथा-जेम कवचधारी, शिक्षित केळवेलो अश्व जेम घोडासवारनी तालिममा रही स्वेच्छागमनना निषेधयी मोक्ष निर्भयस्थान पामे तेम-' हे साधो ! पूर्वपरिमित वर्षो सुधी अप्रमत्त थइ विचरो. साधुमार्गमा विहार करो, आथी अप्रमत्त विहारथी मुनि शिघ्र मोक्ष पामे छे. अत्र कुलपुत्रशिक्षिताश्वद्धयोदाहरणं-एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थमश्वी दत्तौ, एकेन कुलपुत्रेण प्रथमो धावनवलनादिकलाः शिक्षितः द्वितीयस्तु द्वितीयेन कुलपुत्रेण न शिक्षितः संग्रामोवसरे प्रथमोऽ|श्वोऽथक्वः पोत इव संग्रामसागरमवगाद्य पारं गतः, सुखी बभूव. द्वितीयस्तु संग्राममध्य एव मृतः, अत्राJE] यमुपनयः-यथासावश्वः कुलपुत्रेग शिक्षितस्तथा धर्मार्थ्यपि स्वातंत्र्यविरहितो गुरुशिक्षितः शिवमाप्नोति. For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy