________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन४
॥३४४॥
सभामां आण्यो. राजाए पण तेने अभ्युत्थान आदिकथी सन्मान आप्यु. पोताना अर्धासन उमर बेसाडी तेनी आश्वासना उत्सराध्य-३६ करी. पोताना पोशाक जेवो पोशाक तेने दीयो. पोतानी साथे पोताना समान तेने भोजन कराव्यु. यन सूत्रम्
अन्यदा तस्योक्तं स्वभगिनी मम देहि? तेन सा दत्ता, राज्ञा परिणीता प्रेमपात्री कृता च. अन्यदा राज्ञोक्तं ॥३४४॥ द्रव्यं मे विलोक्यते, त्वं धनी स्वकीयोऽसि, ततो मे द्रव्यं देहि ? चिंता तु तथैवास्ति, तेन राजमागितं द्रव्यं
| दत्तं, स राजपाचे सुखेन तिष्ठति. अन्यदा पुनरपि राज्ञा द्रव्यं मागितं, तेन दत्तं, राज्ञा तस्य महान् सत्कारः कृतः, पुनरपि राज्ञा द्रव्यं मागितं, तेनापि तथैव दत्. एवमंतरांतरा राज्ञा सत्कारपूर्वकं तस्य द्रव्यं गृहीतं, भगिनी पृष्टाथास्त्यस्य किंचिद्धनं, सा प्राहायं रिक्तीकृतस्त्वया, न.तःपर नस्य किंचिद्धनमस्तीति श्रुत्वा राज्ञासौ मंडिकश्चौरः शुलायामारोपिता, अत्रायमुपनयो यथायमकार्यकार्यपि मंडिकश्चौरो मूलदेवेन यावल्लाभं रक्षितस्तथा धर्माधिनापि संयमलाभहेतुकं जीवितं रक्षणीयं, यावत्कालं संयमलाभस्तावत्कालं जीविरामौषधादिना रक्षणीयं, नान्यथेति. __अने राजमां राख्यो. वखत आव्ये कयु के-तमारी बेन मने दीओ तेणे आपी. राजाए परणीने पोतानी मोतिपात्र al करी. एक वखते राजाए कम्यु-मने द्रव्य जोइए छइए तमे धनी छो अने हवे तो अमाराज छो तो मने द्रव्य आपो.
तेणे राजाए माग्युं तेटलुं धन आणी आप्यु. राजापासे ते मुखेयी रह्यो छे. एम करतां राजाए बीजीवार द्रव्य माग्यु, ते तेणे लावी आप्यु थोडावखत. पछी बळी त्रीजीवार राजाए द्रव्य माग्यु तेबारे पण राजाए माग्यु तेटलुं द्रव्य लावीने
For Private and Personal Use Only