SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् | तच्छिवलिंगं द्विधा कृतं, हतो मया स पुरुष इति जानन् स्वस्थाने गत्वा सुप्तः, मूलदेवोऽपि स्वस्थाने | गत्वा सुप्तः, प्रभाते स मंडिकतुन्नकश्चतुःपयांतः समागत्य तथैवाकंदं कुर्वन स्थितः, राज्ञा च प्रभाते स्वपु| रुषः स आकारितः, राजपुरुषेषु तत्रायातेषु तेन चिंतितं तदानी मया स पुरुषो न हतः, किंतु दृषदावेव खड्गप्रहारो दत्तः, यो नष्टः पुरुषः सोऽवश्यमत्रयो राजा, तेनैव ममाहातुं पुरुषाः प्रेषिताः यामि तावत्तत्र, अथेतो | न नष्टुं शक्यते, यद्भाव्यं तद्भत्विति चिंतयन्नेबासौ तैः पुरुषैः शनैः शनैर्ऋ जन् राजसभायामानीतः, राज्ञाप्यसावभ्युत्थानादिना मानितः, अर्धासने निवेशित आश्वासितश्च, स्वनेपथ्यसमस्तस्य नेपथ्यो दत्तः, स्वभोज्यसमं भोजनं कारितं. भाषांतर अध्ययन४ ॥३४३॥ | ॥३४३|| कोपांध चोरे त्यां आवीने 'तेज आ पुरुष' एम जाणीने ए शिवलिंग माथे कंकलोहमय खड्गनो प्रहार देतां शिवलिंगना बे भाग थइ गया, चोरतो में तेने मारी नाख्यो-एम जाणी पोताने स्थानके जइने मूतो, मूलदेव पण पोताने स्थाने जाने मूह रद्या. सबारमां पाछो ते मंडिक तुनारो चोर चोतरे आवीने बृम पाडतो बेठो. राजाए सवारे पोतानां माणसो मोकली तेने बोलायो. ज्यारे राजपुरुषो तेने बोलावा आव्या त्यारे तेणे कल्पना करी के ते वखते ते पुरुपने नथी हण्यो किंतु पाषाणमांज खड्ग महार देवाणो. जे पुरुष नाठो ते अवश्य अहींनो राजा होय. BE अने तेणेज आ टाणे मने बोलाववा आ पुरुषो मोकल्या छे, त्यारे हवे त्यां तो जाउं. हवे अहींथी भागी शकाय | तेम नथी. जे भावी हशे ते भले थाय. आची रीते चिंतन करतो ए चोर धीरे धीरे चालतो राजपुरुषोए राजानी For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy